________________
रायपसेण इयं ।
॥२८४॥
[१४८] तए णं सावत्थीए नयरीए सिंघाडग-तिय-चउक्क-चच्चर-चउमुह-महापहेसु महया जणसद्दे इ=वा० जण बूहे इ वा जणबोले इ वा जणकलकले इ वा जणउम्मीइ वा जणउक्कलिया इ वा जणसन्निवाए इ वा जाव परिसा पज्जुवासइ । तए णं तस्स सारहिस्स तं महाजणसदं च जणकलकलं च सुणेत्ता य पासेत्ता य इमेयारूवे अज्झथिए जाव समुप्पजित्था, किं णं अज जाव सावत्थीए णयरीए इंदमहे इ वा खंदमहे इ वा रुद्दमहे इ वा मउंदमहे इ वा सिवमहे इ वा वेसमणमहे इ वा नागभहे इ वा जैक्खमहे इ वा भूयमहे इ वा थूभ हे इ वा चेइयमहे इ वा रुखमहे इ वा गिरिमैहे इ वा दरिमहे इ वा अगेंडमहे इ वा नईमहे इ वा सरमहे इ वा सागरमहे
[१४८] महान् जनशब्दः परस्परालापादिरूपः, २ जनव्यहो-जनसमुदायः, ३ बोल:-अव्यक्तवर्णो ध्वनिः, ४ कलकलः स एवोपलभ्यमानवचनविभागः ५ ऊर्मि:-संबाधः ६ लघुतरसमुदायः सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनम् , 'जाव परिसा पज्जुवासई' इति, 'यावत्' करणात् 'बहुजणो...[पृ० ३८ पं० ४] पन्नवेइ पासावच्चिज्जे केसी नाम कुमारसमणे जाइसम्पण्णे जाव [पृ० ११८ पं० ९] गामणुगामं दुइजमाणे इहमागए इह संपत्ते इह समोसढे इहेव सावत्थीए नयरीए [पृ० ११८ [पं० ३], तं महप्फलं खलु [पृ० ३९५० २] इत्यादि प्रागुक्तसमस्तपरिग्रहः, ७ इन्द्रमहः-इन्द्रोत्सवः इन्द्रः-शक्रः, ८ स्कन्दः-कार्तिकेयः ९ रुद्रः प्रतीतः १० मुकुन्दो-बलदेवः ११ शिवो-देवताविशेषः १२ वैश्रमणो-यक्षराट् १३ नागो-भवनपतिविशेषः १४ यक्षोभूतश्च व्यन्तरविशेषौ १५स्तूप:-चैत्यस्तूपः १६ चैत्यं-प्रतिमा १७ वृक्षः १८ दरि-गिरी १९अवट-नदी-सरः-सागराःप्रतीताः,
= 'इ' कारो वाक्यालंकारार्थः "-राय० वि०। ० " 'वा' शब्दः पदान्तरापेक्षया समुच्चयार्थः "-राय० वि० ।
Jain Education Inthandi
For Private Personel Use Only
willinelibrary.org