________________
रायपसेणइयं ।
कुमारसमणे पएसिं रायं एवं वदासी-पएसी! से जहा णामए अंकवाणिया इ= वा संखवाणिया इ वा
ज्ञानप्ररूपदंतवाणिया इ वा सुंक भंसिँउकामा जोसम्म पंथ पुच्छइ, एवामेव पएसी तुब्भे विविणयं भंसेउकामो नो सम्म णायां पुच्छसि, से गूणं तव पएसी ममं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जड्डा खलु भो! जड़ें | नन्दिसूत्रपज्जुवासंति, जाव पवियरित्तए, से गृणं पएसी अढे समत्थे ? हंता! अत्थि।
स्य निर्देशः [१६५] तए णं से पएसी राया केसि कुमारसमणं एवं वदासी-से केणटेणं भंते! तुझं नाणे वा दंसणे वा ५ जेणं तुझे मम एयारूवं अज्झत्थियं जाव संकप्पं समुप्पण्णं जाणह पासह ? तए णं से केसीकुमारसमणे पएसिं ॥३०५॥ रायं एवं वयासी-एवं खलु पएसी अम्हं समणाणं निग्गंथाणं पंचविहे नाणे पण्णत्ते, तंजहा-आभिणियोहियणाणे सुयनाणे ओहिणाणे मणपजवणाणे केवलणाणे । से किं तं आभिणिबोहियनाणे? आभिणियोहियनाणे चउविहे पण्णत्ते, तंजहा-उगहो ईहां अवाए धारणा । से कि तं उग्गहे ? उग्गहे दुविहे पण्णत्ते, जहाँ नंदीए
[१६४] ते यथा नाम १ अङ्करत्नवणिजः २ शङ्खवणिजो मणिवणिजो वा ३ शुल्कं-राजदेयं भाग ४ भ्रंशयितुकामाः शङ्कातो १० ५न सम्यग् ६ पन्थानं पृच्छति, ७ 'एवमेव तुम' इत्यादिदार्टान्तिकयोजना सुगमा ।
[१६५] १ 'उग्गहों' इत्यादि,तत्र १ अविवक्षिताशेषविशेषस्य सामान्यरूपस्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः २ तदर्थगतासद्भुतविशेषालोचनम् ईहा ३ प्रक्रान्तार्थविशेषनिश्चयोऽपायः ४ अवगतार्थविशेषधारणं धारणा, ५ 'से किं तं उग्गहे' इत्यादि, ६ यथा
= " इति' वाक्यालंकारे "-राय० वि० ।
Jain Education literional
For Private & Personal use only
ww.jainelibrary.org