________________
रायपसेण
[३८] तत्थ णं जे ते सुकिल्ला मणी तेसिं णं मणीणं इमे यारूचे वेपणाचासे पण्णत्ते। से जहा नाम ए अंके ति | वा संखे ति वा चन्दे ति वा कुमुद-उदैक-देयरय-दहि-घणक्खीर-वीरपूरे ति वा कोंचार्वेली ति वा हारावली ति वा हंसाली इ वा बलागावली तिवा, चंदावली ति वा सारतियलाहए ति वा धंधोयरुप्पपट्टे इ वा सालिपिट्ठरासी ति वा कुंदपुप्फरासी ति वा कुभुदरासी तिचा सुर्वेच्छिवाडी ति वा पिभिजिया ति वा
॥९
॥
[३८] १तत्र तेषां मणीनां मध्ये २ये शुक्ला मणयः ३तेषाम् ४ अयमेतद्रूपो ५ वर्णावासः प्रज्ञप्तः, तद्यथा ६ स यथा नाम ७ अङ्को ५ रत्नविशेषः ८ शङ्ख-९ चन्द्र-१०कुमुद-११ उदक-१२ उदकरजो-१३ दधि-१४ घ नक्षीर-१५ क्षीरपूर-१६ क्रौञ्चावलि-१७हाराबलि-१८ हंसावलि-१९ बलाकावलयः प्रतीताः २० चन्द्रावली-तडागादिषु जलमध्यप्रतिबिम्बितचन्द्रपतिः २१ शारदिकः-शर-1 त्कालभावी बलाहको-मेघः २२ ध्मातः-अग्निसंपर्कग निर्मलीकृतो धौत:-भृति खरण्टितहस्तसंमार्जनेन अतिनिशितीकृतो यो रूप्यपट्टो-रजतपत्रकं स ध्मातधौतरूप्यपट्टः, अन्ये तु व्याचक्षते-"ध्मातेन-अग्निसंयोगेन यो धौतः-शोधितो रूप्यपट्टः स ध्मातधौतरूप्यपट्ट"[ ] २३शालिपिष्टराशिः-शालिक्षोदपुञ्जः, २४कुन्दपुष्पराशिः २५कुमुदराशिश्च प्रतीतः २६ छेवाडिनाम-वल्लादिफलिका १० सा च क्वचिद् देशविशेषे शुष्का सती अतीव शुक्ला भवति ततस्तदुपादानम् -पेहुणं-२७ मयूरपिच्छं तन्मध्यवर्तिनी पेहुणमिञ्जिका सा
* इमे+एयारूवे इमेयारूवे । (हैम० ८-१-४०) -नगोक्षीरपूर-मु० पु०। - --वरटित-पा० ४-५। ० विवरणकारश्रीमलयगिरिसूरेः पुरातना विवरणकाराः। 'छेवाडी' शब्दो देश्यः । = 'पेहुण' शब्दो देश्यः-"पिच्छम्मि पेडणे"-देशीना० व० ६ गा० ५८ ।
Jain Education lemonal
For Private & Personel Use Only
worjainelibrary.org