________________
रायपसेण
यानविमान प्रस्थानम्
इयं।
॥१०८॥
[४७] तए णं तस्स सूरियाभस्स देवस्स तं दिव्यं जाणविमाणं दुरूहरेस सनाणस्त अट्ठ अहमङ्गलगा पुरतो अ. हाणुपुब्बीए संपत्थिती, तंजहा-'सोस्थिय सिरिवञ्छ जाव [पृ० १९ पं०४] दप्पणा । त गंतरं च णं पुण्णकलसभिगार दिव्याय छत्तपडागा सचामेरा दंसणरतिया आलोयदरिसणिज्जााउऽयविजयवेजयंतीपडागा ऊसिया गणतलमणुलिहन्ती पुरतो अहाणुपुवीए संपत्थिय।। तयणतरं च णं वेसलियभिसंतवितल दण्डं लम्बकोरंटमल्लदामोवसोभित
[४७] १ ततः २तस्य ३ सूर्याभस्य देवस्य ४ तद् दिव्यं यानविमानम् ५ आरूढस्य ६ पुरतोष्टौ -अष्टमङ्गलकानि ७ यथानुपूर्व्या-वक्ष्यमाणपाठक्रमेणेत्यर्थः, ८ संप्रस्थितानि ९ तद्यथा-पूर्व १० स्वस्तिकः तदनन्तरं ११ =श्रीवत्सः-१२ तदनन्तर १३ पूर्णकलश-भृङ्गार-१४दिव्याऽऽतपत्र-पताकाः १५ सचामराः, कथम्भृताः ? इत्याह-१६दर्शनरतिका दर्शने-अवलोकने रतिर्यासु ता दर्शनरतिकाः, १७ इह दर्शनरतिकमपि किश्चिदालोकदर्शनीयं न भवत्यम गलत्वात् यथा गर्भवती युवतिः अत आह-आलोकेबहिःप्रस्थानसमयभाविनि दर्शनीया-द्रष्टुं योग्या मङ्गल्यत्वात् , अन्ये त्वाहुः-"आलोके दर्शनीया-न पुनरत्युच्चा-आलोकदर्शनीया" [ ] तथा १८ वातोद्धता विजयसूचिका वैजयन्ती इति विजयवैजयन्ती च उत्सृता-ऊर्वीकृता १९ गगनतलम्-अम्बरतलमनुलि| खन्ती-अभिलङ्घयन्ती २० पुरतो यथानुपूर्व्या २१ संप्रस्थिता । २२ तदनन्तरं २३ वैडूयों वैडूर्यरत्नमयो भिसन्तो-दीप्यमानो विमलो-निर्मलो दण्डो यस्य तत् तथा २४ प्रलम्बते इति प्रलम्बः तेन-प्रलम्बमानेन कोरण्टमाल्यदाना-कोरण्टपुष्पमालयोपशोभित
- पृ० १९ + टिप्पण। - पृ० १९ + टिप्पण। ४ प्राकृतोऽयं प्रयोगः ।
Jan Education
For Private 3 Personal Use Only
नाinelibrary.org