________________
रायपसेणइयं।
॥२३९॥
| पजत्तीभावं गयस्स समाणस्स इमेयारूवे अन्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुपज्जित्था-कि मे पुटिव करणिज्ज ? कि मे पच्छा करणिजं? किं में पुटिव सेयं किं मे पच्छा सेयं कि मे पुब्बि पि पच्छा विहियाए सुहाए खमाए णिस्सेयसाए आणुगामियत्ताए भविस्सह? ।
[१३३]तए णं तस्स सूरियाभस्म देवस्स सामाणियपरिसोववनगा देवा सूरियाभस्स देवस्स इमेयारूवमज्झत्थियं जाव पृ०५१पं०१] समुप्पन्नं समभिजाणित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छंति, सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धाविन्ति बद्धावित्ता एवं वयासी-एवं खलु देवाणुप्पियाण सरियाभे विमाणे सिद्धायतणसि जिणपडिमाणं जिणुस्सेहपमाणमित्ताणं अट्ठसयं संनिखित्तं चिविधया पर्याप्तथा ७ पर्याप्तभावमुपगतस्य सतः ८ अयमेतद्रूपः ९ संकल्पः १० समुदपद्यत-'अज्झस्थिए' इत्यादि पदव्याख्यानं पूर्ववत् [पृ०५१ पं०१ तथा ७] ११कि मे मम पूर्व करणीयम् ? १२किं मे पश्चात्करणीयम् ? १३ किं मे पूर्व कर्तुं श्रेयः? १४ किं मे पश्चात् कर्नु श्रेयः? तथा १५ कि मे पूर्वमपि च पश्चादपि च १६ हिताय-भावप्रधानोऽयं निर्देशो-हितत्वाय-परिणामसुन्दरतायै १७ सुखाव शर्मणे १८ क्षमाय-अयमपि भावप्रधानो निर्देश:-संगतत्वाय १९ निःश्रेयसाय-निश्चितकल्याणाय २० अनुगामिकताकै-परम्परशुभानुबन्धसुखाय २१ भविष्यति-इति । इह प्राक्तनो ग्रन्थः प्रायोऽपूर्वः भूयानपि च पुस्तकेषु वाचनाभेदस्ततो माऽभूत शिष्याणां सम्मोह इति क्यापि सुगमोऽपि यथावस्थितवाचनाक्रमप्रदर्शनार्थ लिखितः, इत ऊवं तु प्रायः सुगमः प्राग्व्याख्यातस्वरूपश्च न च वाचनामेदोऽप्यतिवादर इति स्वयं परिभावनीयः, विषमपदव्याख्या तु विधास्यते इति ।
Jain Education Interland!
For Private Personel Use Only
winelibrary.org