________________
रायपसेणइयं ।
॥२७२॥
Jain Education Inter
दोणमुहंसि वा आरंसि वा आसमंसि वा संबासि वा संन्निवेसंसि वा? किं वा दवों किं वा 'भोचा किं वा किची किं वा समीयरित्ता कस्स वा तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मयं सुवयणं सुच्चा निसम्म जं णं सूरियाभेणं देवेणं सा दिव्वा देविड्डी जाव देवाणुभागे लद्धे पत्ते अभिसमन्नागए ?
उ०- 'गोयमा ! 'ति- समणे भगवं महावीरे भगवं गोयमं आमंतेत्ता एवं वयासी
सूरियाभोसमतो
नौभिरेव च । नौभिरेव तु यद् गम्यं, पत्तनं तत् प्रचक्षते" । [ ] ९ द्रोणमुखं - जलनिर्गमप्रवेशम् - पत्तनमित्यर्थः १० आकरोहिरण्याकरादिः ११ आश्रमः - तापसावसथोपलक्षित आश्रयविशेषः १२ संबाधो-यात्रासमागतप्रभूतजननिवेशः १३ सन्निवेशः तथाविधप्राकृतलोकनिवासः, १४ दत्त्वा अशनादि, १५भुक्त्वा अन्तप्रान्तादि, १६कृत्वा तपः - शुभध्यानादि, १७ समाचर्य प्रत्युप्रेक्षाप्रमार्जनादि । ★ पृ० ५९ टिप्पण x ।
For Private & Personal Use Only
www.helibrary.org