________________
रायसेनइयं ।
औरभर्ड [२८] भसोलं [२९] आरभडभसोलं [३०] उप्पयनिवयपर्वत्तं 8 संकुचियं पसारियं ० रयारइयं तं संभतं णामं दिव्वं णहविहिं उवदंसेंति [३१]
[८४] तरणं ते बहवे देवकुमारा य देवकुमारीओ य समामेव समोसरणं करेंति जाव [ पृ० पं०] दिव्वे | देवरमणे पवते यावि होत्था । तए णं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स पुत्र्वभवचरियणिबद्धं च चर्वेणचरियणिबद्धं च संहरेणचरियनिबद्धं च जम्मणचरियनिबद्धं च अभिसे अचरियनिबद्धं च लभावचरियनिबद्धं च जोव्वणचरियनिबद्धं च कामभोगचरियनिबद्धं च निक्खमणचैरियनिबद्धं च तवचैरणचरियनिबद्धं च
नाम सप्तविंशतितमम् [२७] ७ आरभटं नाम अष्टाविंशतितमम् [२८] ८ भसोलं नाम एकोनत्रिंशत्तमम् [२९] ९ आरभटभसोलं नाम त्रिंशत्तमम् [३०] तदनन्तरम् १० उत्पातनिपातप्रसक्तं ११ संकुचितप्रसारित रेवका १ रचितं १२ भ्रान्तसंभ्रान्तं नाम एकत्रिंशत्तमं दिव्यं नाटयविधिम् उपदर्शयन्ति [३१]
[४] १ तदनन्तरम् च २ श्रमणस्य भगवतो महावीरस्य ३ चरमपूर्वमनुष्यभव - ४ चरमच्यवन - ५ चरमगर्भसंहरण-६ चरमभरत क्षेत्रावसर्पिणी तीर्थकरजन्म - ७ अभिषेक-८ चरमबालभाव - ९ चरम यौवन- १० चरमकामभोग- ११चरमनिष्क्रमण - १२ चरमतप8- संकुचिय अपसारियं - पा० ३ = रियं भन्तं णामं भा० २ । - रियं रयारतियंत णामं - पा० १ ० इदं पदं न स्पष्टं प्रतिभाति ततः तदर्थोऽपि नावगम्यते । मम् शोभनं नाम भा० २ । *-रितखेकर भ्रान्तं सं भा०१ । - रितं रेवकरचितं भ्रान्तं भा० २ ।
अस्यार्थोऽपि
Jain Education itemtional
For Private & Personal Use Only
१०
॥१४३॥
www.jainelibrary.org