________________
रायपसेणइयं ।
॥१८८॥
| कुसलणरच्छेयसारहिसुसंपरिग्गहियस्स सैरसयबत्तीसतोणपरिमंडियस्स सकंकडावयंसगस्स सचावसरपहरण-आवरणभरियजोधर्जुज्झसजस्स रायंगणसि वा रायंतेउरंसि वा र मंसि वा मणिकुहिमतलंसि अभिक्खणं अभिक्खणं अभिघहिजमाणस्स वा नियट्टिज़माणस्स वा ओराला मणोण्णा मणोहरा कण्ण-मणनिब्युइकरा सद्दा सव्वओ समंता अभिणिस्सवंति, भवेयारूवे सिया ? णो इणढे समझे। प्रयुक्ता-योजिता यस्मिन् स आकीर्णवरतुरगसुसंप्रयुक्तः तस्य, तथा ३१ सारथिकर्मणि ये कुशला नरास्तेषां मध्ये अतिशयेन छेको-५ दक्षः सारथिस्तेन सुष्टु सम्यक् परिगृहीतस्य, तथा ३२ शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च तानि द्वात्रिंशत् तूणानि च बाणाश्रयाः तैर्मण्डितः शरशतद्वात्रिंशत्तूणमण्डितः, किमुक्तं भवति ?-एवं नाम तानि द्वात्रिंशत् शरशतभृतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि यथा तानि संग्रामायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा ३३ कङ्कट:-कवचं सह कङ्कटो यस्य स सकङ्कटः सकङ्कटोऽवतंसः-शेखरो यस्य स सकङ्कटावतंसस्तस्य, तथा ३४ सह चापं येषां ते सचापाः सचापाः ये शरा यानि च कुन्त-भल्लि-मुसण्डिप्रभृतीनि नानाप्रकाराणि ३५ प्रहरणानि यानि च कवच-खेटकप्रमुखानि ३६ आवरणानि तै तः-परिपूर्णः, |२०| तथा योधानां युद्धं तन्निमित्तं सज्जः-प्रगुणीभूतो यः स ३७ योधयुद्ध सजः तस्य, इत्थंभूतस्य ३८ राजाङ्गणे वा ३९ अन्तःपुरे वा ४० रम्ये वा मणिकुट्टिमतले-मणिबद्धभूमितले ४१ अभीक्ष्णमभीक्ष्णं मणिकोट्टिमतलप्रदेशे राजाङ्गणादिप्रदेशे वा ४२अभिघट्यमानस्य वेगेन गच्छतो ये ४३ उदारा ४४ मनोज्ञाः ४५ कर्णमनोनिवृतिकराः सर्वतः समन्तात् ।
-भिल्लि-मुखण्ठि-पा० ५। "-ततः पूर्वपदेन सह विशेषणसमासः”-राय० वि० ।
Jan Education
among
For Private Personal use only
nelibrary.org