________________
रायपसेण
इयं ।
॥८८॥
लोहियक्खमणी इ वा लक्खारसँगे ति वा किमिरांगकंबले ति वा चीणपिहरासी ति वा रत्तप्पले इ वा रत्तासोगे ति वा रत्तकणवीरे ति वा रत्तबंधुजीवे ति वा, भवे एयारूवे सिया? णो इणढे समझे, ते णं लोहिया मणी इत्तो इतराए चेव जाव [पृ० ८५ पं० २] वण्णेणं पण्णत्ता।
[३७] तत्थ णं जे ते हालिद्दा मणी तेसि णं मणीणं इमेयारूवे वणावासे पण्णत्ते-से जहा णाम ए चंपए ति वा चंपछल्ली ति वा चंपगभेए इ वा हलिहा इ वा हलिद्दाभेदे ति वा हलिंदागुलिया ति वा हरियालिया वा हरियालभेदे ति वा हरियालगुलियो ति वा चिउरे इ वा चिउरंगराते ति न्तरक्तो भवति ततस्तदुपादानं २२ लोहिताक्षमणि म रत्नविशेषः २३ लाक्षारस-२४ कृमिरागरक्तकम्बल-२५ चीनपिष्टराशि२६रक्तोत्पल-२७ रक्ताशोक-२८रक्तकणवीर-२९ रक्तबन्धुजीवाः प्रतीताः । ३० 'भवे एयारूवे' इत्यादि [पृ०८५ ५.३] प्राग्वत् ।
[३७] १ तत्र तेषां मणीनां मध्ये २ये हरिद्रा मगयः ३तेपाम् ४एतद्रूपो ५वर्गावासः प्रज्ञप्तः, तद्यथा-६स यथा नाम ७चम्पका सामान्यतः सुवर्णचम्पको वृक्षः, ८ चम्पकच्छल्ली-सुवर्णचम्पकत्वक, ९ चम्पकभेदः-सुवर्णचम्पकच्छेदः १० हरिद्रा प्रतीता ११ हरिद्राभेदो-हरिद्राच्छेदः १२ हरिद्रागुटिका हरिद्रासारनिर्वतिता गुटिका १३ हरितालिका-पृथिवीविकाररूपा प्रतीता १४ हरितालिकाभेदोहरितालिकाच्छेदः १५हरितालिकागुटिका-हरितालिकासारनिर्वतिता गुलिका= १६ चि*कुरो-रागद्रव्यविशेषः १७४चिकुरागरागः
= का विकुरो-पा० ५। * -कुरो गन्धद्रव्य-भा० २।४ 'अङ्गराग' स्थाने 'अंगराय' इति अर्वाचीनप्राकृतशब्दविकारापेक्षया जायते, परंतु प्राचीनप्राकृतशब्दविकारापेक्षया 'अंगरात' इति अत्र मूलपाठे उल्लिखितम् । अर्वाचीने हि प्राकृते स्वरात् परेषां असंयुक्तानां क-ग-च-ज-त
Jain Educationa
l
For Private Personal Use Only