________________
रायपसेणइय।
॥८६॥
[३५] तत्थ णं जे ते नीला मणी तेसिणं मणीण इमे एयारूवे वण्णावासे पण्णते, से जहा नाम ए भिगेइ वा भिंगपत्ते इ वा सुएं इ वा सुर्यपिच्छे इ वा चासे इ वा चासपिच्छे इ वा पीली इ वाणीलीभेदे इ वा णीलीगुलिया इ वा सामाए इ वा उच्चन्तगे इ वा वणरीती इ वा हलधेरवसणे इ वा मोरग्गीवाइ वा पारेवयानीवा इ वा अयसिकुसुमे इ वा बाणकुसुमे इ वा अंजणकेसियाकुसुमे इ वा नीलुप्पले इ वा णीलासोगे इ वा णीलकणवीरे इ वा णीलबंधुजीवे इ वा, भवे एयारूवे सिया ? णो इणढे समढे, ते णं णीला मणी एत्तो इतराए चेव
[३५] १ तत्र तेषां मणीनां मध्ये २ ये ते नीला मगयः ३तेषाम् ४ अयमेतद्रूषो ५ वर्गावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा ६स यथा नाम ७ भृङ्गः-कीटविशेषः पक्षमलः ८भृङ्गपत्रं तस्यैव भृङ्गाभिधानस्य कीटविशेषस्य पक्ष्मः ९ शुक:-कीरः १० शुकपिच्छंशुकस्य पत्रं ११चापः-पक्षिविशेषः १२चापपिच्छं चापपक्षः १३नीली प्रतीता १४नीलीभेदो-नीलीच्छेदः १५नीलीगुलिका-गुलिकाद्रव्यगुटिका १६ श्यामाको-धान्यविशेषः १७ उचंतगो दन्तरागः १८ वनराजी प्रतीता १९ हलधरो-बलदेवतस्य वसनं हलधरवसनं तच किल नीलं भवति सदैव तथास्वभावतया, हलघरम्य नीलवस्त्रपरिधानात् २० मपुरग्रीवा-२१ पारापतग्रीवा-२२-अतसीकुसुम-२३ बाणवृक्षकुसुमानि प्रतीतानि, इत ऊर्ध्व क्वचित् ='इंदनीले इ वा महानीले इ वा मरगते इ वा' इति दृश्यते तत्रेन्द्रनीलमहानील-मरकता रत्नविशेषाः प्रतीताः, २४ अञ्जनकेशिका-वनस्पतिविशेषः तस्य कुसुममञ्जन केशिकाकुसुमं २५ नीलोत्पलंकुवलयं, २६ नीलाशोक-२७ नीलकणवीर-२८ नीलबन्धुजीवा अशोकादिवृक्षविशेषाः । २९ ‘भवे एयारूवे इत्यादि प्राग्वद् [पृ. __ = विवरणकारनिर्दिष्टं पाठान्तरम् ।
Jain Education remonal
For Private & Personel Use Only
Mainelibrary.org