________________
रायपसेणइयं ।
॥८४॥
ई वा अंजणे इ वा खंजणे इ वा केजले इ वा मसी इ वा मसीगुलिया इ वा गवले इ वा गवलगुलिया इ वा भैमरे इ वा भमरावलिया इ वा भमरपतंगसारे ति वा जंबूले ति वा अद्दारितु इ वा पैरपुढे इ वा गए इ वा गर्यकलभे इ वा किण्हसप्पे इ वा किहकेसरे इ वा आगासथिरंगले इ वा किंहासोए इ वा किण्हकैणवीरे इ वा किंहबंधुजीवे वेदितव्यः तस्यैव प्रायोतिकालिमसम्भवात्, ८ 'इति' शब्दः उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः ९ 'वा'शब्दः उपमानान्तरापेक्षया समुच्चये एवं सर्वत्र १० अञ्जनं-सौवीराञ्जनम् रत्नविशेषो वा ११खञ्जनं-दीपमल्लिकामलः, १२कजलं-दीपशिखापतितं, १३मषी-तदेव कजलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितम् १४मसीगुलिका-घोलितकज्जलगुटिका, क्वचित् 8'मसी इति वा मसीगुलिया इति वा' न दृश्यते १५गवलं माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारेण द्रष्टव्यं तत्रैव विशिष्टस्य कालिम्नः सम्भवात् १६तथा च तस्यैव माहिषशृङ्गनिबिडतरसारनिर्वतिता गुटिका गालगुटिका १७ भ्रमरः-प्रतीतः १८ भ्रमरावली-भ्रमरपतिः १९ भ्रमरपतङ्गसारः-भ्रमरपक्षान्तगतो विशिष्टकालिमोपचितप्रदेशः २० जम्बूफलं प्रतीतं २१आर्द्राऽरिष्टका-कोमलः काकः २२ परपुष्टः-कोकिलः २३गजो २४ गजकलभश्च प्रतीतः २५कृष्णसर्पः कृष्णवर्गसर्पजातिविशेषः २६ कृष्णकेसरः-कृष्णबकुलः २७ आकाशथिग्गलं शरदि मेघविनिर्मुक्तमा-१० काशखण्डं तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं २८कृष्णाशोक-२९ कृष्णकणवीर-३०कृष्णबन्धुजीवाः अशोक-कणवीर-बन्धु जीववृक्षभेदाः अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथ कृष्णग्रहणम् । एतावत्युक्ते त्वरावानिव शिष्यः पृच्छति
8 विवरणकारदर्शितं पाठान्तरम् । भाषायाम् 'कूणु-लीलु अरीठे। "अरिष्टो लशुने निम्बे फेनिले कङ्क-काकयोः" हिमअने० तृ० कां० श्लो० १४२] इति वचनात् अत्र 'काकः' इति निर्देशः संभाव्यते ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org