________________
रायसेनइयं ।
॥८२॥
वा मुइंगपुत्रखरे इ वा परिपुणे सरतले इ वा करतले इ वा चंदमंडेले इ वा सूरमण्डले इ वा आयंसमंडले इवा उभचम्मे इ वा वसहचैम्मे इ वा वराहचम्मे इ वा सीहचम्मे इ वा वग्घचम्मे इ वा छगलचम्मे इ वा दीविर्य चम्मे इ वा अणेग संकुकीलग सहस्सवितते णाणाविहपंचवन्नेहिं मणीहिं उवसोभिते आवड- पञ्चवड - "सेटि पैसेढ
परिसमाप्तिद्योतकाः १०' वा 'शब्दाः समुचये ११ मृदङ्गो लोकप्रतीतो मर्द लस्तस्य पुष्करं मृदङ्गपुष्करं १२ परिपूर्ण - पानीयेन भृतं तडाकं ५ | सरस्तस्य तलम् - उपरितनो भागः सरस्तलं, १३ करवलं प्रतीतं, १४ चन्द्रमण्डलं सूर्यमण्डलं च यद्यपि तच्चवृच्या उत्तानीकृतार्द्धकपित्थाकारं । पीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं १५ आदर्शमण्डलं सुप्रसिद्धं १६ 'उरम्भचम्मे इ वा' इत्यादि, अत्र सर्वत्रापि 'अग संकुकी लगसहस्सवितते' इति विशेषणयोगः, उरभ्रः - ऊरणः १७ वृषभ-वराह-सिंह- व्याघ्र-छगलाः प्रतीताः १८ द्वीपी - चित्रकः एतेषां प्रत्येकं चर्म १९ अनेकैः शङ्कप्रमाणैः कीलकसहस्रैः, महद्भिर्दि कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति तथारूपताडासम्भवात् अतः शङ्कग्रहणं विततं विततीकृतं ताडितमिति भावः, १० यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि यानविमान त्यान्तर्बहुसमो भूमिभागः । पुनः कथम्भूतः ? इत्याह- २० नानाविधाः - जातिभे दान्नानाप्रकारा ये पञ्चवर्णा मणयस्तैरुपशोभितः, कथम्भूतैः ? इत्याह-आवर्त्तादीनि मणीनां लक्षणानि - २१ तत्र आवर्त्तः प्रतीतः २२ एकस्यावर्त्तस्य प्रत्यभिमुख आवर्त्तः प्रत्यावर्त्तः २३ श्रेणिः - तथाविधविन्दुजातादेः पङ्क्तिः २४ तस्याश्च श्रेणेर्या च निर्गता अन्या श्रेणिः
x वा भिगचम्मे इ वा छ- वि० बा० ।
Jain Education emanal
For Private & Personal Use Only
ainelibrary.org