________________
रायपसेणइयं।
॥७॥
जाव [पृ० ८५ पं० २] चण्णेणं पण्णत्ता ।
[३६] तत्थ णं जे ते लोहियगा मणी तेसिणं मणीणं इमेयारूवे वणावासे पण्णत्ते, से जहा णाम ए ससरुहिरे इ वा उरभरुहिरे इवा* वराहरुहिरेइ वा मणुस्तरुहिरे इ वा महिसरुहिरे इ वा बालिदेगोवे इ वा धौलदिवाकरे इ वा संझभैरागे इ वा गुंजद्धरोगे इ वा जासुअणकुसुमे इ वा कियकुसुमे इ वा पालि यायकुसुमे इ वा जोइहिंगुलए ति वा सिलैप्पवाले तिचा पालअंकुरे इ पा ८५ पं० ३] व्याख्येयम् ।
[३६] तथा १ तत्र तेषां मणीनां मध्ये २ये ते लोहिता मगयः ३तेषाम् ४ अयमेतद्रूपो ५वर्गावासः प्रज्ञप्तः, तद्यथा-६ तद्यथा नाम ७ शशकरुधिरं ८ उरभ्रः-ऊरणस्तस्य रुधिरं, ९ वराहः-शूकरस्तस्य रुधिरं, १० मनुष्यरुधिरं ११ महिषरुधिरं च प्रतीतं एतानि हि किल शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तत एतेषामुपादानम् । १२ बालेन्द्रगोपका-सद्योजातेन्द्रगोपकः स हि प्रवृद्धः सन्नीपत्पाण्डुरो रक्तो भवति ततो बालग्रहणं इन्द्रगोपका-प्रथमप्रावृट्कालभाषी कीटविशेषः १३ बालदिवाकरः-प्रथमभुद्गच्छन् सूर्यः १४ सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः १५ गुञ्जा-लोकप्रतीता तस्या॰ रागो गुञ्जारागः, गुञ्जाया हि अर्द्धमतिरक्तं भवति अद्धं चातिकृष्णमिति गुजार्द्धग्रहणं १६ जपाकुसुम-१७ किंशुककुसुम-१८-पारिजातकुसुम-१९ जात्यहिङ्गला लोकासिद्धाः, २०शिलाप्रवालं-प्रवालनामा रत्नविशेषः २१ प्रवालाकुरः-तस्यैव रत्नविशेषस्य प्रवालस्य अङ्करः, स हि तत्पथमोद्तत्वेनात्य___* वा नररुहिरे इ वा व-वि० बा० । ४ सं० पारिजात-पा० पारिजाय, पारियाय मागधी-पालिजाय, पालियाय ।
Jain Educationem lona
For Private Personal Use Only
jainelibrary.org