Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रव चनपरीक्षा
४ विश्रामे ३०४
नणु जिणवल्लहरी पसंसिओ तुम्ह पुत्रसूरीहिं । तेणं तद्दोसवयं अलिअं न विअत्ति वत्तवं ॥ ६१ ॥ ननु जिनवल्लभसूरिर्युष्माकं पूर्वसूरिभिः प्रशंसितः तेन कारणेन तद्दोषवचनम् - तद्दोषाविष्करणवचनमलीकम्-असत्यं, पापहेतुरित्यर्थः, 'न विअ'त्ति नैवेतिवक्तव्यम्? अलीकवचनं न भवत्येवेति प्रश्नोत्तरवचनमिति गाथार्थः॥ ६१॥ अथ पराशङ्कावचनमसत्यमित्यत्र हेतुमाह
जिनवल्लहो अ सूरी पसंसिओ जो अ पुत्रसूरीहिं । सो खरयरअंगिकया भिन्नो नियमेण विष्णेओ ६२ ॥ यस्तु जिनवल्लभसूरिः प्रसिद्ध सूरिभिः श्रीमलयगिरिप्रभृतिभिः कर्म्मग्रन्थवृत्तौ प्रशंसितः, पूर्व जिनदत्तमतोत्पत्तेः पूर्वं स जिनवल्लभः खरतरैरङ्गीकृताजिनवल्लभाद्भिन्न एव विज्ञेय इति गाथार्थः ॥ ६२ ॥ अथ भिन्नत्वे यो हेतुः प्रयुक्तस्तत्र युक्तिमाह'तस्स रामदेवो सीसो छास इचुण्णिकारो अ । कल्लाणगसंधवणे पंचैव जिदिवीरस्स ||३३|| यद्-स्मात्तस्य- मिन्नस्य स्वरतराभ्युपगतजिनवल्लभादितरस्य षडशीतिचूर्णिकारः- श्रीजिनवल्लभसूरिकृतषडशीतिकर्मग्रन्थस्य चूर्णेः कर्त्ता जिनवल्लभसूरेः रामदेवो - रामदेवनाम्ना शिष्य आसीत य उक्त षडशीतिचूण, एवंविधः शिष्यः खरतराभ्युपगतस्य चैत्यवासिशिष्य जिनवल्लभस्य कोऽपि नासीदिति खरतर एव द्वितीयो भणितो, नापरः कोऽपि प्रब्राजितो मिलितो वेति, किंच-तथा| विधबहुश्रुते शिष्ये च विद्यमाने केनाप्यज्ञातो विसंभोगिकः सोम बन्द्रनामा द्रव्यलिङ्गी जिनदत्तनाम्नाऽऽचार्यांींभूय जिनवल्लभस्य पट्टधरः कथं भवेदिति नेत्रे निमील्य पर्यालोच्यं, तथा कल्याणकसंस्तवने - "सम्मं नमिऊण जिणे चउवीसं तेसि चैव पत्तेअं । वुच्छं चुइ१ जम्म२ दिखा ३ णाणं४ निवाण५ कल्लाणे || १|| कत्तिअबहुले पंचमी "त्यादि कल्याणकस्तवने जिनेन्द्रवीरस्य-श्री
जिनवल्लभचर्चा
॥३०४ ॥

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498