Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रव.
Lil पलीणो,तत्थ ढड्ढरसावओ,सो सरीरचिन्तं काऊण साहण पडिस्सयं वञ्चति, ताहे ढढरण तिनि निसिहीयाओ कयाओ,एवं सोइरिआचनपरीक्षा दिढइवरेण सरेण करेति,सो पुण मेहावीतं उबधारेति,सोतेणेव कमेण अतिगओ,सव्वेसिं साहूणं बंदणं कयं,सो सावओन बंदिओ,ताहे काविचार: ४विश्रामे आयरिएहिं भणिों-नवगसइढो सित्ति,पच्छा पुच्छति।। इति श्रीआव०चूणौँ श्रीआर्यरक्षितकथानके, तथा"चउवीसत्थएणं भंते ।।
ASH 11४२१॥ जीवे किं जणइ ?, चउवीसत्थएणं दंसणविसोहिं जणइ९" इति श्री उत्त०२९,एतट्टीकायां-मामायिकं च प्रतिपत्तुकामेन तत्प्र
णेतारः स्तोतव्याः, ते च तत्वतस्तीथकृत एवेति तत्सूत्रमाह-चतुर्विंशतिस्तवेनेतदवसपिणीप्रभवतीर्थकदुत्कीर्तनात्मकेन दर्शनं -सम्यक्त्वं तस्य विशुद्धिः-तदुपघातिकर्मापगमेन निर्मलीभवनं दर्शनविशुद्धिस्तां जनयति९ उत्त० बृ०, अत्र सामायिकं च प्रतिपतुकामेनेत्यादिग्रन्थसंगतिघटकवचसा तीर्थकदुत्कीर्तनपूर्वकमेव सामायिकं भणितं, तश्चर्यापूर्वकमेव सामायिकं कुर्वतः स्यात् ,नान्य-IN थेति सूक्ष्मधिया पर्यालोच्यं, किंच-नवपदप्रकरणादिकर्तारः स्वयमादायाँ प्रतिकामयन्तः कथं निजकृतिषु सामायिके पश्चादीर्येति वदेयुः, नहि स्वपदे कुठार शठोऽपि कुरुते, तस्मात् पश्चादीर्येति न महानिशीथोक्तप्रयोजनवती, किंतु भिन्नार्थत्यायनेक
युक्तिविस्तरार्थिना मत्कृतामीर्यापथपट्विंशिकां विलोकयिष्यन्तीति धिया नात्र ता युक्तयः प्रदर्श्यन्ते, किंतु किंचित् स्थूल्धीगम्यं MA यथा 'इति चेत्' 'पूर्वोक्तं चेत्तर्हि सामायिकमपि शुद्धचेतसा कर्त्तव्यं, शुद्धिविधात्री तु प्रथमा ईर्याप्रतिक्रान्ति(वारूपा, द्वितीया
पश्चादीर्येत्यादिलक्षणा विकल्पिता-भिन्नार्थाप्येककार्यतया विकल्पितेति वास्तवारोपरूपमीर्यापथिकायुगं तव मते योग्य,परं ध्रुवाकत्यागे-प्रथमेर्याप्रतिक्रान्तिपरित्यागे किं प्रमाणं ,न किमपीत्यर्थः,एतावता चित्तशुद्धिहेतुं प्रथमेर्या परित्याज्य द्वितीयां च निष्प्र. योजनांये प्रतिकामयन्ति ने महाऽज्ञानिनो विपरीतोमूत्रभाषिण इति गाथार्थः ।।२६।। अथ स्थूलयुक्त्यैव तात्पर्यमाह- ..
||४२१॥

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498