Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रव
|| इति शतपद्याम् , अत्र यदि नेपां चतुर्थी अप्रमाणमभविष्यत्तहि आचरणाद्वाररचनाया एवासंभवः,प्रयोजनामावात् , संभवे वाड-10 चत - चनपरीक्षा शठाचरिता चतुर्थीतिनिदर्शनासंमवात् , तस्मात् माहेन्द्रसूरिणा सं० १२९४ वर्षे शतपदी पूर्वशतपदीतोऽशेन विस्तरबती रचिता पयुषणा ५विश्रामे तदानी चतुर्युव पर्युषणात्वेनामिमतेति दृश्यं इति गाथार्थः ॥१७॥ अथाश्चलिकमले कतिदिनैः पयुषणेल्याह-- ॥४३७॥
पगुणवण्णदिणेहिं पज्जोसवणावि तम्मए तेणे । अभिवइदिएवि मावणमहवए मावणाईमि ॥१८॥ एकोनपञ्चाशत्या दिनैः पर्युषणा तन्मते तेन कारणेन येन कारणेन चतुर्थ्यां पर्युषणा,अयं भावः-आञ्चलिकस्तावत पूर्णिमापशानिर्गतः, पूर्णिमापक्षस्तु पूर्णिमायामेव पाक्षिकं चतुर्मासकं च, चतुर्थ्यां च पर्युषणेतिकृत्वाऽयमपि तथैव कृतवान् , तथा च पूर्णिमातश्चतुर्थ्यां दिन गणनया एकोनपश्चाशदेव दिना भवन्ति, श्रावणभाद्रपदेऽमिवर्द्धितेऽपि 'श्रावणादौ श्रावणप्रथमभाद्रपदयोः पर्युषणाऽऽसीद्, अयं भावा-यथा चन्द्रसंवत्सरे तथा श्रावणभाद्रपदयोवृद्धावपि, परं दिनगणनया श्रावणे प्रथमभाद्रपदे कोनपञ्चाशता दिनैर्भवत्यत एव एके श्रावणभाद्रपदाधिकमासयोः पर्युषणामेकोनपञ्चाशता दिनैः कुर्वते अपरेत्वेकोनाशीत्याऽपीति शतपयामेवाचरणावैचित्र्यद्वारे मणितं,न चैतदाश्चलिकव्यतिरिक्तानामेवेति शङ्कनीयं,यथासंभवं क्वचिदेतस्यापि कम्मिश्चित्पक्षेऽन्तःपातित्वाद्, अन्यथा एके चैत्यवासं कुर्वन्त्येके च वसतिनिवासं१ एके पढम होइ मंगलं अपरेतु हवइ २ चैत्यवन्दनायामके नमः सिद्धेभ्य इत्येकपदमपरे त्वेकमपि न भणन्ति३ एके नमस्काराद्युपधानविधि मन्यन्ते अपरे तु न४ इत्यादि यावदेके सामायिके श्रावकाणां प्रथममीर्यापथप्रतिक्रमणमपरे तु मामायिकग्रहणानन्तरं१८ एके पर्वतिथिः प्रतिक्रमणवेलायां अपर तु मूर्योदये२६ इत्यादावेकस्मिन् पक्षेऽस्याप्यन्तर्भावाद , अन्यथा तृतीयपक्षाभ्युपगमे चैत्यवमन्यतिरिक्तवासादिप्रसङ्गेनातिव्याकुलता स्यात, तस्मात्कचिद् | ॥४७॥

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498