Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रबचनपरीक्षा ५विश्राम ॥४४८॥
aaimamsona
चतुर्थी
पर्युषणा
A
NA MAITHIM Audio
DAAN mathuramme I RUSHILAIPTIMIRI-NIRMATIMATALABE
CHHRIANRAIPUR
L
यद्वशतः-चतुर्थीप्रवृत्तिवशाचतुर्मासं पाक्षिकदिवसे तीर्थ सम्मतं, यदुक्तं-"कालगजेहिं कारणिआ चउत्थी पवत्तिआ, तबसेण य चउम्मासिआणि चउद्दसीए आयरिआणि ति" धर्मोपदेशमालावृत्यादौ,यत्तु क्वचित् ठाणावृत्त्यादौ तबसेण य पखिआणि चउद्दसीए आयरिआणि ति लिखितं दृश्यते तद्राकारक्तेन केनचित्पाठः परावतितो बोध्यः, अत्र च युक्तिः पौर्णमीयकमतनिराकरणे द्वितीयविश्रामे दर्शिता, एवं प्रागुक्तयुक्त्या कालविशेपे प्रतिक्रमणं पञ्चधा-पञ्चप्रकारं नियत-नियंत्रितमिति गाथार्थः॥३६॥ अथ कालनियतानि पञ्च प्रतिक्रमणान्याहदेसिअराइअपकखिअ चउमासिअ बच्छरंति पंचविहं । पडिकमणं पुण पावा निअत्तणं नामनिप्फत्ती ॥३७॥
देवसिकं च रात्रिकं च पाक्षिकं च चातुर्मासिकं च सांवत्सरिकं चेति समाहारः,इत्यमुना प्रकारेण पञ्चविधं-पञ्चप्रकार दिवसा. दिकालनियतम् , अस्य प्रतिक्रमणम्य नामनिष्पत्तिः पापानिवर्तनं प्रतिक्रमणमिति गाथार्थः ।।३६।। अथ नाममात्रे पञ्चविधं प्रतिक्रमणं यदुक्त तत्प्रयोजनमाह-- आइदुगे अणुकरणं कुवखिआणपि होड तित्थेण । अंतिमतिगं तु तित्था बाहिरभावस्स मह चिण्डं ॥३८॥ आदिद्विके-रात्रिकदेवसिक प्रतिक्रमणे कुपाक्षिकाणां तीर्थेन महानुकरणम् ,अपिरेवार्थेऽनुकरणमेव,यथा नटो राजादीनामनुकरणचेष्टापरायणो भवति तथाऽयमपि प्रतिक्रमणादिक्रियया तीर्थानुकरणकारी स्यात,न त्वनुकरणमात्रेण तीर्थान्तवर्ती स्यात् ,नटस्यापि राजादिव्यपदेशापत्तेः,अन्तिमत्रिकं तु-पाक्षिकचातुर्मासिकमांवत्मरिकलक्षणं प्रतिक्रमणत्रयं तीर्थाद्धहिर्भावस्य महाचिवम् ,एतैश्विकैस्तीर्थादहिः प्रायो बालकैरपि ज्ञायत.इत्यर्थः,ततकथमितिचेकछृणु,देवसिकं रात्रिकं चेति प्रतिक्रमणद्वयं यथा तीर्थ दिवसरात्र्योः पर्यन्ते करोति
ranMalamumaunaulinalNIDIA
PHPANISHATRAINAR
OP
॥४४८॥
one has

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498