Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
चतुर्थी
श्रीप्रवचनपरीक्षा ५विश्रामे ॥४६०||
KARINATHA
पयुषणा
elmmanisms many animINNINilam RISHTINA SI
| पर्वेत्युक्तं नास्तीति गाथार्थ ॥४८अथ संप्रति पञ्चकहान्या कथं न क्रियते इत्याहसंपद पंचगहाणीपमुहविही संघवयणओ छिन्नो। साभिग्गहगिहिणायं उभयपि अभद्दवह भई ॥४९॥
संप्रति-वर्तमानकाले पश्चकहानिप्रमुखविधिः संघवचनतः-तीर्थाग्रहाद व्युच्छिन्नः, अत एव क्वचिदियं गाथापि-"वीसहिं दिहिं कप्पो पंचगहाणीइ कप्पठवणा य । नवसयतेणउएहिं वुच्छिन्नं संघआणाए ॥१॥"ति, तस्मात्स्वाभिग्रहगृहिज्ञातमुभयमपि| स्वाभिगृहीतं गृहिज्ञातं चेति द्वितयमपि भाद्रपदे-भाद्रपदचतुर्थ्यां भद्रं-मङ्गलं तीर्थाभ्युपगतत्वादिति गाथार्थः॥४९।। अथ स्तनिकस्य ग्रथिल्यसूचकं यथाच्छन्दत्वमाह
किं चागममऽणुत्तं तित्थाणुमयंपि तत्थ अहछंदो। एअंसुंदरमेवं नेवंति मई महापावं ॥५०॥ । स्तनिकमते श्रीहरिभद्रसूरिप्रभृतीनां पूर्वा वार्याणामनङ्गीकाराद् वृत्तिप्रकरणचरित्राद्यनङ्गीकाराच्च लुम्पाकवत सिद्धान्तोऽपि केवलसूत्र रूप एव, तत्र-"सुतं गणहररइअं१ तहेव पत्तेअबुद्धरइअंच२ । सुअकेवलिणा रइअं३ अभिन्नदसपुविणा रइअं४॥१॥"ति | गाथा न सिद्धान्तोक्ता, किंतु बृहत्संग्रहिणीगता, संग्रहिणी च पूर्वाचार्यरचितं प्रकरणमिति माता मे वन्ध्येति न्यायमापन्नः सन् तदीयामेव तां गाथा पूत्कुर्वाणोऽपि न लज्जते, तथा केवलमूत्रवादी मिथ्याष्टिरेव भवति, यदागमः-"अपरिच्छिअसुअनिहसस्स केवलममिन्नसुत्तचारिस । सब्बुजमेणवि कयं अण्णाणतवे बहुं पडइ ॥१।। जह दाइअंमिवि पहे तस्स विसेसे पहस्सध्याणतो। पहिओ किलिस्सइ चेअ तह लिंगायारसुअमित्ते ॥२।। (४१५-६) श्रीउपदेशमालायाम् , अत्र दिग्मात्रमार्गदर्शको यथा पथिक | क्लेशयति तथा केवलसूत्रवादी धर्मश्रोतारं संसारे पातयतीति वृत्तायुक्तम , अत्र युक्तिस्तु पर्युषणादशशतकटीकातो त्रेया, एवं
॥४६
॥

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498