Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 495
________________ श्रीप्रवचनपरीक्षा ५ विश्रामे ॥४६१॥ | सत्यपि 'किंचे 'ति दूषणाभ्युच्चये, आगमेऽनुक्तं स्तनिकाभिमतागमे क्वापि नोक्तं तीर्थानुमतं- तीर्थस्य सम्मतं तत्र यथाच्छन्दः - स्वेच्छाचारी यत एवं तदेवं सुन्दरमेवं च नेति मतिः, सा च मतिर्महापापं, केवलिनामपि वाचामगोचरगतिकम्, अयं भावः - तीर्थाभिमतं तदभिमतसिद्धान्तानुक्तं चेति ज्ञात्वाऽपि सिद्धान्तोक्तकारित्वमात्मनो मन्यमानः किंचित्स्वीकरोति किंचिच्च नेति यथाच्छंदत्वं ग्राथिल्यमूचकं, तथाहि चैत्यवन्दन कायोत्सर्गेऽष्टच्छ्वासमानं ललितविस्तरावृत्तौ श्रीहरिभद्रसूरिभिरेवोक्तं, न पुनः क्वापि तदभि मतसिद्धान्ते१ श्राद्धानामालोचनायां प्रायश्चित्तदानविधिः प्रकरणेष्वेवोक्तः २ श्राद्धाना मी र्यापथिकादिसूत्र पठनं साधुसदृशं न सिद्वान्तोक्तं३ श्राद्धानां वन्दन के द्वादशावर्त्तविधिर्न सिद्धान्तोक्तः 'किइकम्मकरो हवड़ साहु'ति वचनात् ४ पौषधग्रहणविधिः पारणकविधिश्व नागमोक्तः ५ तथा पौपधोच्चारदण्डकविधिर्ग्रन्थिकसामायिकविधिश्व न सिद्धान्तोक्तः५ सामायिकदण्डकोऽपि चूर्याद्युक्तोऽषि 'दुविहं तिविहेण' मित्येवास्ति, न पुनर्मणेणमित्यादि व्यक्तिः ६ साधुसाध्वीनां मुखपोतिकाप्रतिलेखनविधिर्भिन्नः काप्युक्तो नास्ति७ योगविधिराचार्यपदवाचकपदप्रतिष्ठाविधिः सूरिमन्त्रसाधनविधिश्वेति न सिद्धान्तोक्तः ८ श्राद्धादिसमक्षं पर्युपणाकल्पकर्षणलौकिक टिप्पनको परिदीक्षादानपर्युषणादिवरणं चेत्यादिकं तीर्थाभिमतमेव क्रियते, न पुनः सिद्धान्तोक्तं९, तथा प्रतिक्रमण मूत्रं १ | पुकूखरवरदी २ सिद्धाणं बुद्धाणं ३ तृतीयादिसामायिक४ पर्व्वान्यदिन पौषधः ५ सिद्धान्तवृत्ति६ तीर्थकरादिचरित्र७ श्रीहरिभद्रसूरिप्रभुखरचितप्रकरण८ श्रीहरिभद्रसूरिप्रमुख गीतार्थ ९ यतिप्रतिष्ठा १० आरात्रिक ११ कुसुमाञ्जलि १२ जिनाग्रप्रदीप १३ चतुर्विंशतिजिनपट्टक१४ नवग्रहसंयुक्तजिनप्रतिमा १५ पञ्चकल्याणीप्रतिमा १६, क्षामणदण्डकादीनां तीर्थाभिमतानामपि सिद्धान्तानुक्तत्वेन हेतुना परित्यागवचनानि परिमितानि लिखितुमशक्यानि स्वधिया बोध्यानीति गाथार्थः ॥५०॥ अथोक्तप्रकारेण स्तनिकस्योपलक्षणादन्येषामपि तीर्थमन्तरेण नान्यत्किमपि शरणमिति केन प्रकारेण तीर्थान्तिर्वर्त्ती स्यात् केन च तीर्थबाह्य इति विभणिपुः प्रथमप्रकारमाह स्तनिकमतशिक्षा ॥४६१॥

Loading...

Page Navigation
1 ... 493 494 495 496 497 498