Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 494
________________ चतुर्थी पर्युषणा श्रीप्रव- स्यादित्यर्थ इतिगाथार्थः, ॥४२॥ अथ सिद्धान्तैकवचनारुचिकस्य बहुभिरपि किमपि न स्यादित्यत्र दृष्टान्तमाह- . . चनपरीक्षा इमि पईवंमि अदीवंते नेव पासई किंची। लोअणसत्तिविमुत्तो पईवकोडीहिं किं तस्स? ॥४३॥ ... ५विश्रामे I चोऽप्यर्थे, एकस्मिन्नपि प्रदीपे दीप्यमाने किंचिन्न पश्यति, तत्र हेतुमाह-यतः सः 'लोचनशक्तिविमुक्तः लोचनयोः-अक्ष्णोINो शक्तिः-वस्तुरूपविषयकज्ञानजनकशक्तिस्तया विमुक्तो-विशेषेण मुक्तः-सर्वथा दक्तेजोरहितस्तस्य पुरुषस्य प्रदीपकोटिमिरपि किं, न किमपीत्यर्थः, इतिगाथार्थः ॥४३॥ अथ दार्शन्तिकमाह एवमणुओगवयणं पुत्तिरयहरणपयासयं पगडं। इकपि दीवकप्पं उम्मीलिअनयणसंणीणं ॥४४॥ ___ एवमयोगवचनं-'से कि तं लोउत्तरिअं भावावस्मयं?' इत्यादि प्रागुक्तं श्रीअनुयोगद्वारसूत्रवाक्य,कीदृशं?-मुखवस्त्रिकारजोहरणप्रकाशक-श्रावकधर्मऽपि रजोहरणमुखवस्त्रिकाघुपकरण प्रतिक्रमणक्रियोपयोगि भणितं, कथं?- 'प्रकटं' स्पष्टं,न पुनरव्यक्तम् , एतद्वचनमेकमपि 'दीपकल्प' प्रदीपकल्प-प्रदीपतुल्यं, केषाम?-उन्मीलिते-उद्घाटिते नयने-लोचने येषां ते उन्मीलितनयनास्ते च ते संजिनश्चेति समासः, उद्घाटितलोचनोऽपि यद्यसंज्ञी स्यात्तदान किंचिदभीष्टार्थसिद्धिः, संज्यपि यदि निमीलतिलोचनो |लोचनरहितो वा स्यात्तथाप्यकिञ्चित्कर इति द्वयोरपि विशेषणयोः प्रयोजनमिति गाथार्थः ॥४४॥ अथ स्तनिकस्य विंशत्या दिनैः पर्युषणाकरणे प्रयोजनमाह- . जं पुण वीसदिणेहिं पज्जोसवणाऽभिवढिए वरिसे। तं तित्थयज्झवझो सयंति पञ्चायणट्ठाण ॥४५॥ यत्पुनः अभिवार्धिते वर्षे विंशत्या दिनैः पर्युषणा तत्स्वयमहं तीर्थवाद्यबाह्य इति प्रत्यायनार्थ बोध्यं, तोर्थवाह्यो राकारक्तस्त Theshanama K - MamtaHARIHARAMILARumin MINIRAMmmmINATITHILIVedam alimalamIIIMILAINILI tiaunIBIPARAMANIPRITIRANI A AHANIANRAIMILSIPATH ISAPAIRAT Rsurat ॥४५७||

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498