Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 486
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५२॥ मुखव|खिकाचर्चा श्रमणीश्राविकयोरपि योज्यानि इति श्रीअनुयो वृत्तौ मलधारिश्रीहेमचन्द्रमूरिकृतायाम् , अत्र चूणा वृत्तिद्वयेऽपि च तदर्पितकरण इतिविशेषणस्य श्रमणश्रावकादिसंबन्धिनः सदृशमेव व्याख्यानं कृत्रिभिरपि ग्रन्थकृद्भिः, तत्र करणशब्दस्य रजोहरणमुखवस्त्रिकादिरूप एवार्थः प्रदर्शितः, तथा-अवणामा दुनऽहाजाय,आवत्ता बारसेव उ। सीसा चत्वारि गुत्तीओ,तिनिदो अपवेसणा।।१।। एगनिकखमणं चेव पणवीसं विआहिआ। आवम्मएहिं परिसुद्ध, किडकम्म जेहिं कीरइ ।।२।। किडकम्मंपि कुणतो न होई किडकम्मनिजराभागी । पणवीसामन्त्रयरं माइ ठाणं विराहतो॥३॥ इति श्रोआवश्यकनियुक्तौ (१२१५-६-७) दुओणयं जाए वेलाए पदम बंदति ताहे निष्फिडिऊणं बंदइ,जहाजायं सामण्णे जोणिनिकखमणे अ,मामण्णे रयहरणं मुहपत्तिआ चोलपट्टोअ,जोणिनिकखमणे अंजलि सीसे काऊण नीई' इति श्रीआवश्यकचूणौं,एवं श्रीअनुयोगद्वारेषु पइविधावश्यकक्रिया मुखवस्त्रिकारजोहरणादिव्यापारपूर्विका प्रोक्ता, वन्दनकनियुक्ताविह यथाजातावश्यकं रजोहरणमुखवस्त्रिकाविनाभृतं दर्शितं, तच्च साधूनां श्राद्धानां च शेष| चतुर्विंशत्यावश्यकवन प्रायः ममानमेव युज्यते, श्राद्वानेव केवलानाश्रित्य वन्दनकविधेः क्वापि सिद्धान्तेऽनुपलम्भात् , नचैवं श्रावकाणां चोलपट्टोऽपि प्रसज्येतेतिवाच्य, यतो यथाजातावश्यक सामान्येनोक्तमपि पूर्वाचार्यसंप्रदायात् किंचिद्विशेषेणैव ज्ञेयं,अन्यथा श्रमण्या अपि मुखवत्रिकावच्चोलपहःप्रसज्येतेत्यलमतिप्रसङ्गेन। तथा "मो अकिर मामाइअंकरितो मउडं अवणेति, कुंडलं नाममुई पुष्फर्तयोलं पावारमाई वोसिरति" श्रीआवश्यकम्य वृत्तौ तच्चूौं च "उत्तरि नाम पाउरण" श्रीनिशीथचूर्ण उद्देसे १४,अत्र | श्रीआवश्यकचूणौँ वृत्तौ चोत्तरीयमोचनेन सामायिकग्रहणविधिः श्रावकाणां माक्षात्कथितोऽर्थापच्या मुखवत्रिकाग्रहणं ज्ञापयति,तथा |'तएणं से कुंड कोलिए समणोवासए अण्णया कयाई पुष्वावरण्डकालममयंमि जेणेव असोगवणिआजेणेव पुढविसिलावट्टए नेणेव उवा ॥४५॥

Loading...

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498