Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 485
________________ मस्ववति. काचचों श्रीप्रवचनपरीक्षा ५विश्रामे ॥४५॥ ख्यानाध्ययने, अत्राप्यावश्यकचूर्णो स्थानद्वयेऽपि पड्डिधावश्यकरूपं प्रतिक्रमणं सुव्यक्तमुक्तं श्रावकाणां, पड्डिधावश्यकक्रमस्तु श्री- आवश्यकचूर्णायुक्त एव ज्ञेयः, ननु स साद्देशेनोक्तोऽस्ति ततः श्रावकाणां कथं लभ्यते इतिचेदुच्यते,साधूनां श्रावकाणां च पतिधावश्यकक्रमस्य पूर्वोक्तश्रीसिद्धान्ताक्षरैः सदृशस्यैव लभ्यमानत्वाद् ,उपलक्षणव्याख्या वणाद् ,अन्यथा श्रमण्या अपि तत्क्रमाभावः। प्रसज्येत, यथा च-"पंचमहायजुत्तो अणलम माणपरिवज्जिा मई । संविग्गनिजरही किइकम्मकरो हबह साहू।।१॥"(नि१२०) इति श्रीआवश्यकोक्तवन्दनविधिः साधूदृशेन निर्दिष्टोऽपि श्रमणीश्रावकश्राविकात्रयस्यापि प्रतिपद्यते तथा पड्विधावश्यकक्रमोऽ- प्यवश्यं प्रतिपत्तव्यः,केवलं तु श्रावकं प्रतीत्य कुत्रापि समग्रस्य पडिधावश्यकविधेरन्यत्रानुपलम्भात् , किंच-श्रावकाणां पडिधायYAश्यकविधिविपर्य विभाग स्वमत्या संभाव्य क्वाप्यागमे पूर्वागमनप्रणीतप्रकरणेषु पूर्वाचार्यपरम्परायां चादृश्यमानानुवादं यः कल्पयति Wससतां न प्रमाण,स्वच्छन्दप्रवृत्तत्वेन श्रीसर्वज्ञाताभङ्गकारित्वादिति ॥ इति मुखवत्रिकादेर्यत्कार्य प्रतिक्रमणादि तद्दर्शितं,तच कारण मन्तरेण न भवतीति तत्कारणं मुखवत्रिकादीति, दर्शयति श्रावकाणां रजोहरणमुखवस्त्रिकाविचारो यथा-"से किं तं लोउत्तरिअं" | इत्यादि प्रागुक्त, तत्र तदप्पिकरणेत्ति-'तदपितकरण' करणानि-जोहरणमुखवखिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि करणानि येन म तथाविधो, द्रव्यतः स्वस्थानन्यस्तोपकरण इत्यर्थः इतिश्रीअनुयोगद्धारवृत्तौ श्रीवीरनिर्वाणात्महस्रवर्षसंजानः श्रीहरिभद्रमरिभिः कृतायां तथा "तम्माहणे जाणि मरीररोहरणमुद्दणंतगाइआणि दवाणि ताणि किरिबा-1 करणतणो अप्पिआणि"त्ति श्रीअनु०चूर्णी,तथा'नदापितकरण' करणानि-तत्साधकतमानि देहरजोहरणमुखवखिकादीनि तस्मिगन-आवश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन म तथा, अमनि च तचित्तादिविशेषणानि लिङ्गविपरिणामत: MA T HHINAHINIMIRITAITHIN SmaranMILLIGRAPHERISHAILERTISTANTRAHMIRINAASHAPATRA PHAHRIHAreall PAN ॥४५१॥

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498