Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 483
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ॥४४९॥ मुखवखिकाचर्चा तथा कुपाक्षिकविशेषा अपि, परं यद्यपि तत्प्रतिक्रमणं नाच्छिन्नतीर्थपरम्परागतं, किन्तु निजमतिकल्पितं, तथापि नामकालयोः। साम्यात् तीर्थानुकरणं, पाक्षिकप्रतिक्रमणं चानादिसिद्ध तीर्थन चतुर्दश्यामेव विधीयते, चतुर्मासकप्रतिक्रमणं तु श्रीकालकाचार्यादारभ्य संप्रति चतुर्दश्यामेव, कुपाक्षिकैस्तु नाममात्रेणापि पाक्षिकचातुर्मासिकप्रतिक्रमणं पञ्चदश्यामेव,तच चिह्नं तीर्थावहिर्भावसूचकं कुपाक्षिकाणां स्फुटमेव, यद्यपि कुपाक्षिकविशेषः खरतरश्चतुर्दश्यामेव पाक्षिकं प्रतिक्रमति तथापि चतुर्दशीपाते पञ्चदश्यङ्गीकारेण तत्तुल्य एव, एवं पर्युषणाचतुर्थ्यङ्गीकारेऽपि चतुर्थीपाते पञ्चम्यङ्गीकारेण मासवृद्धौ च श्रावणाङ्गीकारेण च विशेषकुपाक्षिकेभ्यो न भिन्न एवेति बोध्यमितिगाथार्थः ॥३८॥ अथ प्रस्तुतस्याञ्चलिकस्य यैश्विहूनस्तीर्थाद्वहिर्भावोऽवगम्यते तेष्वपि विशेषमाह-- जेहंचलिओ तिथे पायं ग्बमणुच नित्थवाहिरिओ । पयडो तेमुवि चिण्हेसु तिणि पुत्तिप्पमुहयाई ॥३९॥ यश्चिकैराञ्चलिकस्तीर्था बहिः क्षपणकवत-पिच्छिकादिचिह्नः दिगम्बर इव प्रकटो भवति तेष्वपि चिह्वेषु 'पुत्तिप्रमुखकानि' मुखवत्रिकाप्रतिक्रमणपयुषणाचतुर्थीनिषेधरूपाणि त्रीणि चिह्नानि आवालगोपाङ्गनानामपि प्रतीतानीति गम्यमितिगाथार्थः ॥३९॥ अथ प्रतीतचिहेष्वपि प्राधान्यमाह-- तेसु भणिएसुमणिअंपाय मयलंपि सेमचिण्हगयं । नत्यवि पोतिअचाओ निषअणुगयमावयाईणं ॥४०॥ तेषु-त्रिषु भणितेषु शेषचिवगतं मकलमपि प्रायो भणितं बोध्यं, तत्रापि-तेष्वपि निजानुगतश्रावकादीनां मुखवस्तिकात्यागो महाचिई तीर्थाद बहिर्भवने इतिगाथार्थः ॥४०॥ अथ मुखवस्त्रिकात्यागो महचिहं ततः किमित्याहतेण मुहवत्तिठावणपगरणमिह वद्धमाणआयरिओ। पुण्णिमपक्वटिओविकासी अण्णेसि का वत्ता? ॥४१॥ Neu ThuriHitHI MHAadimanman I LIPPERHITRATARIDAMAALMISHRSHAIRMIREpinition NAMAMIRAL LA ४४९॥

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498