Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
चतुर्थी
पर्युषणा
श्रीप्रव
|| प्रवृत्तिहेतुः?, तस्मात्पुस्तकं पुरुषायत्तं, पुरुषोऽणि परंपरायत्तः, स्वोत्पत्तौ लिप्यादिशिक्षायां च प्राचीनजनकगर्वाद्यपेक्षाया अवश्यं चनपरीक्षा भावात् , पुरुपपरम्परा त्वनेन कुपाक्षिकेण नाभ्युपगता,अतः पुस्तकाद्यकिश्चित्करमेव संपन्नम् , अत्र च काश्चन युक्तयः पर्युषणा- ५विश्रामे दशशतके दर्शितास्ततोऽवलोक्या इतिगाथार्थः ॥३३॥ अथ पुस्तकमात्रेण तीर्थप्रवृत्तिन भवतीति दृष्टान्तयति४४७॥
ANIकिं गुरुनिरविकम्वोविअवत्थुप्रसत्थाओनिम्मविज्जावि । जिणपासायप्पमुहं ताकह तित्थंपि पुत्थपओ? ॥३४॥ | किं गुरुनिरपेक्षोऽपि-गुरोरपेक्षारहितोऽपि, चशब्दात्तथाविधजातिस्मरणादिविज्ञानराहित्यं बोध्यं, वास्तुकशास्त्राद्-वास्तुक| ग्रन्थमात्राजिनप्रासादप्रमुख-जिनभवनराजमन्दिरादिकं निर्मापयेद् ?,अपि तु न निर्मापयेत , ता--तर्हि पुस्तकातीर्थमपि कथं प्रव| तयेत् ?, नत्र पुस्तकमपि कस्यचित्केवलमूत्रसंबन्धि तत्रापि कस्यचिन किश्चिदित्यत्रापि युक्तयो बहून्योऽपि स्वधियाऽवगन्तव्याः, किंचिच्च पर्युषणादशशतकादबसेयमितिगाथार्थः ॥३४॥ अथ किं कर्तव्यमित्याह--- तम्हा तित्थे संते धम्मो नित्थंमिन उणमण्णत्थ । तित्थं पुण चाउत्थिअमिह सिद्ध कालगज्जाओ ॥३५॥
यस्मात्पुस्तकं तीर्थप्रवृत्तिमधिकृत्याकिश्चित्करं तस्मात्तीर्थे विद्यमाने धर्मः-श्रुतचारित्ररूपस्तीर्थे, एवो गम्यः,तीर्थे एव, न तु णमित्यलङ्कारे यद्वा न पुनरन्यत्र, तीर्थादन्यत्र धर्मो न भवत्येवेत्यर्थः, तीर्थ पुनरिह-भरतक्षेत्रे कालकाचार्यात्-कालकमरेरारभ्य | चातुर्थिक सिद्धं, एवकारोऽत्राप्यध्याहार्यः,भाद्रपदसितचतुर्थीपर्युपणाश्रितमेव सर्वजनप्रतीतं निशीथचूादिभ्योऽवसातव्यमिति गाथार्थः ॥३५॥ अथ चतुर्थीनवर्त्तनादन्यत्कि जातमित्याह| नवमओ चउमासं पाखिसदिवसंमि सम्मयं तित्थे । एवं कालविसेसे पडिकमणं पंचहा निअयं ।। ३६ ।।
HRIMALINDARISHIHNHAPA
४४७॥

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498