Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
चतुर्थी
पर्युषणा
५विश्रामे
जनत्रासकं कुपाक्षिकवचनं यथा
श्रीप्रव- लोकोत्तरमिध्यात्ववासितो भवेत्तदा पुनर्जन्मान्तरेऽपि दुल्लभवोधिः स्याद् अतः सर्वेषामप्यस्पृश्य इतिगाथार्थः॥३१॥ अथ मुग्ध- चनपरीक्षा
। जो. पुण पुत्थं तित्थं अहवा पुत्थेण तित्थमुद्धरिअं। इच्चाई बुच्चंतो पावेसुश्वऽणारिओ ओ ॥३२॥ ॥४४६||
PE यः पुनः कश्चित्कुपाक्षिको लुम्पाकादि तीर्थ पुस्तकं मन्यते, यतः पुस्तकपरंपरयैव सम्यग्मार्गावाप्तिःस्यात् ,किं तीर्थन प्रयोजन-1
मित्यभिप्रायवानित्यर्थः,अथवा पुस्तकेन तीर्थमुद्धृतं,व्यच्छिन्नमपि तीर्थ पुस्तकं-सिद्धान्तपुस्तकमवाप्य प्रादुष्कृतमस्माभिरित्यादि ब्रवाणः पापेष्वपि-यावन्तः पापात्मानस्तेष्वपि अनार्यो-नीचो ज्ञेयो, यतस्तथा वक्ता महानृतवादी, स च सर्वपापेभ्योऽप्यधमो भवति, यदुक्तं-"एकनासत्यजं पापं,पापं निश्शेषमेकतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते॥१" इत्यादि योगशास्त्रवृत्ती, तीर्थ च व्युच्छिन्न तीर्थकरमन्तरेणास्ता पुस्तकादि केवलिनाऽपि प्रादुष्कर्तुमशक्यं,तीर्थव्यवस्थापनेन च तीर्थकराधिक्यप्रसङ्गादिति गाथार्थः ॥३२॥ अथानृतत्वमेव स्पष्टयति--
जह सवणं मोक्वंग भणि तह व कत्थई पुत्थं । जंतं पुरिसायत्तं पुरिमोऽवि परंपरायत्तो ॥३३॥ यथा श्रवणं-धर्मश्रुतिर्मोक्षाङ्गं भणितं, यदागमः "चत्तारि परमंगाणि, दुल्लहाणि अजंतुणो। माणुसत्तं सुई सद्धा, संजमंमि अ] वीरि॥१॥"इति,श्रीउत्त०१५। तथा कुत्रचित्-क्वाप्यागमे पुस्तकं नैव-नोक्तमेव,तत्र हेतुमाह-'जंतन्ति यद्-यस्मात् तत्पुस्तकं पुरुषायत्तं-पुरुपपरतन्त्रं, आस्तां वाचनं,लिखनमपि पुरुषमन्तरेण न स्यात् , तथा च लिखनं शोधनं वाचनं चेति त्रितयमपि पुरुपायत्त, नहि पुरुपनिरपेक्षं पुस्तकं किंचिदपि स्वानुरूपं पुस्तकं जनयति, नवा शोधयति वाचयति चेति, कथं पुस्तकपरम्परा धर्म
॥४४६॥

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498