SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पर्युषणा ५विश्रामे जनत्रासकं कुपाक्षिकवचनं यथा श्रीप्रव- लोकोत्तरमिध्यात्ववासितो भवेत्तदा पुनर्जन्मान्तरेऽपि दुल्लभवोधिः स्याद् अतः सर्वेषामप्यस्पृश्य इतिगाथार्थः॥३१॥ अथ मुग्ध- चनपरीक्षा । जो. पुण पुत्थं तित्थं अहवा पुत्थेण तित्थमुद्धरिअं। इच्चाई बुच्चंतो पावेसुश्वऽणारिओ ओ ॥३२॥ ॥४४६|| PE यः पुनः कश्चित्कुपाक्षिको लुम्पाकादि तीर्थ पुस्तकं मन्यते, यतः पुस्तकपरंपरयैव सम्यग्मार्गावाप्तिःस्यात् ,किं तीर्थन प्रयोजन-1 मित्यभिप्रायवानित्यर्थः,अथवा पुस्तकेन तीर्थमुद्धृतं,व्यच्छिन्नमपि तीर्थ पुस्तकं-सिद्धान्तपुस्तकमवाप्य प्रादुष्कृतमस्माभिरित्यादि ब्रवाणः पापेष्वपि-यावन्तः पापात्मानस्तेष्वपि अनार्यो-नीचो ज्ञेयो, यतस्तथा वक्ता महानृतवादी, स च सर्वपापेभ्योऽप्यधमो भवति, यदुक्तं-"एकनासत्यजं पापं,पापं निश्शेषमेकतः। द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते॥१" इत्यादि योगशास्त्रवृत्ती, तीर्थ च व्युच्छिन्न तीर्थकरमन्तरेणास्ता पुस्तकादि केवलिनाऽपि प्रादुष्कर्तुमशक्यं,तीर्थव्यवस्थापनेन च तीर्थकराधिक्यप्रसङ्गादिति गाथार्थः ॥३२॥ अथानृतत्वमेव स्पष्टयति-- जह सवणं मोक्वंग भणि तह व कत्थई पुत्थं । जंतं पुरिसायत्तं पुरिमोऽवि परंपरायत्तो ॥३३॥ यथा श्रवणं-धर्मश्रुतिर्मोक्षाङ्गं भणितं, यदागमः "चत्तारि परमंगाणि, दुल्लहाणि अजंतुणो। माणुसत्तं सुई सद्धा, संजमंमि अ] वीरि॥१॥"इति,श्रीउत्त०१५। तथा कुत्रचित्-क्वाप्यागमे पुस्तकं नैव-नोक्तमेव,तत्र हेतुमाह-'जंतन्ति यद्-यस्मात् तत्पुस्तकं पुरुषायत्तं-पुरुपपरतन्त्रं, आस्तां वाचनं,लिखनमपि पुरुषमन्तरेण न स्यात् , तथा च लिखनं शोधनं वाचनं चेति त्रितयमपि पुरुपायत्त, नहि पुरुपनिरपेक्षं पुस्तकं किंचिदपि स्वानुरूपं पुस्तकं जनयति, नवा शोधयति वाचयति चेति, कथं पुस्तकपरम्परा धर्म ॥४४६॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy