SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ||४४५|| तीर्थप्रतिकूलवचनं तीर्थानभिमतप्ररूपणं न तावन्मात्रेण पापहेतुरिति न तीर्थानभिमतप्ररूपणामात्रपातकहेतुः, किंतु ?, अर्हत्प्रसुखा- अर्हद्रणधरादयः सर्वेऽप्यद्य यावत् मूरयोऽर्थापभ्या मृषावदा-मृषाभाषिण इति वदति कुपाक्षिक इति गम्यं, तत्रार्थापत्तिस्त्वेवंयद्यपि तीर्थकरादयो मृषा भाषन्तेइ ति न साक्षाद् ब्रूते तथाऽप्यच्छिन्नं दुष्प्रसभं यावत् त्रैलोक्यस्यापि तीर्थं पूज्यमिति श्रीवीरेण सौधर्मादिभिश्व भाषितं तच तेषामरुचिविषयोऽर्थापत्या तीर्थकरवचस्यैवेयमरुचिः, कथं तीर्थकृता वीरेणैतादृशं तीर्थ पूज्यतयोक्तमित्यादिरूपा, सा च तीर्थकरादीनां मृषाभाषित्वसूचिका बोध्या, तच्च महापातकं, ततोऽपि च प्रतिममयं अयं पापस्तीर्थोच्छेदं प्रतीच्छति, ततस्तन्दुलमत्स्यत्रदिच्छा - तदभिलाषः प्रतिसमयमनन्तभवजनिका - प्रतिसमयं अनन्त कालपरिभ्रमण हेतु बीजभूतं कर्म कुपाक्षिको बध्नाति न चेदनुपपत्तिकं शतवर्षजीविनोऽप्यायुरसंख्येयममयात्मकं भवति, तादृशोऽप्युत्सूत्र भाषी नियमादाशातनाब हुलोऽनन्तानन्तगुणा अप्युत्सर्पिव्यवसर्पिणीः परिभ्रमति चातुर्गतिसंसारे, ताश्च विभज्यमानाः प्रतिममयमनन्ता अप्यायान्ति तत्रापि यस्तन्मतासक्तः क्रियावान् स विशेषतस्तथा बोध्य इतिगाथायुग्मार्थः ||२९|| ||३०|| अथ लौकिक मिथ्यादृगपेक्षया की हग् स्यादित्याह -- तेणेवाभिनिवेसी अनंत गुणसंकिलिट्टपरिणामो । लोइअभिच्छ ओ अफासणिज्जो अ मधेसि ||३१|| येन कारणेन प्रागुक्तं तेनैव कारणेनाभिनिवेशी -कुपाक्षिको लौकिक मिध्यात्वाद् - हरिहरादिश्रद्धावतः सकाशादनन्तगुणसंक्लिष्टपरिणामो - मिथ्यात्वबन्धमधिकृत्य महादुष्टपरिणामः, प्रतिसमयं तीर्थहान्यन्वेषणाद्भावतस्तीर्थोच्छेद पातकार्जनात् सर्वेषामास्तामाईतानामन्यतीर्थिकानां चोऽप्यर्थे लौकिक मिथ्यादृशामप्यस्पृश्यः, यतो लौकिकमिध्यात्वं वत्सनागविषकल्पं तच्च मन्त्राद्युपचारेण सुखसाध्यम्, अभिनिवेशमिध्यात्वं तु तालपुट विषकल्पमुपायशतैरप्यसाध्यम्, अनस्तत्स्पर्शात् कदा चिल्लौकिकमिध्यात्वं परित्यज्य चतुर्थी पर्युषणा ।।४४५ ।।
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy