SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ animune sile चतुर्थी पर्युषणा श्रीप्रवचनपरीक्षा ५विश्रामे ॥४४४॥ alwalim aths SunniNS IPHIROHI a nwr INR NIPPERHIT Narmame meaning: आगमवदपि आगमः-सिद्धान्तो विद्यते यस्य तदागमवद् एवंविधमपि तीर्थकरनमस्करणीयत्वात्तीर्थकरादपि बलवद् यदीतिगम्यं यद्यागमविरुद्धचारि-आगमविरुद्धपर्युषणाचतुर्थ्यादि तेन चरितुं शीलमस्येति तत्तथा, आगमविरुद्धचारि म्यात् तर्हि अन्यः-तीर्थाद् व्यतिरिक्तः कोऽपि चागमचारी भण्यते लोके-मनुष्यलोके त्रैलोक्ये वा?, न कोऽपीत्यर्थः, त्रैलोक्यपूज्यमपि तीर्थ यदि प्रवचनविरुद्ध भाषेत प्रवर्तत वा तर्हि तीर्थमप्यतीर्थ भवेत ,तथा च तीर्थोच्छेदेऽतीर्थभूताः कुपाक्षिका अपि न भवेयुः, सत्येव तीर्थे कुपाक्षिकाणां संभवः, तीर्थीच्छेद तीर्थाप्रवृत्तौ वाऽन्यतीथिका भवन्ति, न पुनर्जमाल्यादयः कुपाक्षिका अपि, नहि वणिजामभावे वणिपतिबाह्यव्यपदेशभाक् कोऽपि वणिग् संभवति,यस्मिन् सत्येव यस्ततः पृथग्भूय तद्विरुद्धाचारवान् स्यात् स तदाह्यो भण्यते, एवं च सति चतुर्थ्याश्रिते तीर्थे विद्यमाने स्तनिकस्तद्वत्पञ्चम्याश्रितस्तीर्थबाह्य इत्यनन्यगत्यैव तीथं सम्यगितिगाथार्थः। |॥२७॥ अथ तीर्थप्रत्यनीकोऽनन्यगत्या कीदृग् स्यादित्याह-- तत्थ पडिववभूओ तित्थयराइणमहिअपडिवग्यो । सोवि जइ हुज्ज दक्खो मुक्खो दुन्भिक्खमुहवडिओ॥२८॥ तीर्थप्रतिपक्षभृतः-तीर्थप्रतिकूलक्रियासक्तस्तीर्थकरादीनामपि प्रतिपक्षो-द्वेषी चकार एवार्थ प्रतिपक्ष एव, सोऽपि यदि दक्षो-नि| पुणो भवेत्तर्हि मूर्यो-जडो दुर्भिक्षमुखपतितः-दुर्भिक्षे येषां क्षयो भवति तन्मुखे प्रथममयमेव पतितः, एतावता मूर्खस्य जगति | | दुर्भिक्षोऽवगन्तव्यः, तथा चानन्यगत्याध्यमेव मूर्खचक्रवर्तीतिगाथार्थः ॥२८॥ अथ तीर्थानमिमतवादिनः पातकं गाथाद्वयेनाह तिथपडिकूलवयणं न तावमित्तेण पावहे उत्ति । किंतु अरहंतपमुहा मुसं वयत्तत्थवत्तीए ॥२९॥ | सत्तोऽविअपइसमयं तित्यूच्छेअंपइच्छई पायो । तंदुलमच्छुविच्छा पइसमयं णंतभवजणिआ ।।३०।। "युग्मं" ॥४४४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy