SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पयुपणा श्रीप्रवचनपरीक्षा ५विश्रामे ॥४४३|| आगमोऽपि न संभवति, तमन्तरेण न शुभयोगस्तदभावात्कुतो मोक्षः ? इति गाथार्थः ॥२४॥ अथ तीर्थ कथमासीदित्याहतित्थं तु कालगज्जा अच्छिन्नं जाव दुप्पसहसरी । पज्जोसवणचउत्थीठिअंति का तत्थ संकावि ? ॥२६॥ तीर्थ तु श्रीकालकाचार्यादुष्प्रसभमूरिं यावत पर्युषणाचतुर्थीश्रितमिति का तत्र शङ्कापि?, यदि श्रीवीरस्थापितं तीर्थं चतुर्थीमेवाश्रितं विद्यमानं तर्हि तीर्था बहिर्भवनहेतुः पश्चमीशङ्कापि न युक्ता, किं तेन सुवर्णेन येन की त्रुटयेते इति लोकामा-| णकात् किं पञ्चम्याः प्रयोजनं ?, तीर्था बहिर्भूयते इति गाथार्थः ॥२॥ अथ कुपाक्षिकस्तीर्थनिरपेक्ष एव स्यादतस्तदमिप्रायमाविष्कृत्य दृपयन्नाहसंपइ तित्थमजुत्तं कुणइ अजुत्तंपि जो उ तद्सी । इअ आगमपरमत्थो मत्थयसूलं खुकिंमूलो ? ॥२४॥ संप्रति तीर्थमयुक्तं करोति, चकारात्प्ररूपयति च, यस्तु तषितोऽर्थादवर्णवादी स युक्तमपि-अपिरेवार्थे युक्तमेव करोति,एवं परामिप्राये सत्युच्यते ' इत्ति इत्यमुना प्रकारेण प्रागुक्तयुक्त्या आगमपरमार्थः-सिद्धान्तरहस्यं मस्तकशूलं-श्रोत्जनस्य मस्तकशूलमिव, किं मूलं यस्य स तथा, कस्माद्दरोः सकाशादवाप्त एवमाशयनिमित्तोपदेशः?, कोऽपि गुरुर्नासीत् , किंतु निजमति| विकल्पोत्थः, स च ज्ञानादीनां नाशहेतुरेव, यदागमः-विंसोहअंते अणुकाहयंते, जे आयभावेण विआगरेजा। अट्ठाणिए हुंति बहुगुणाणं, जो णाणसंकाए मुसं बएज ॥१॥"ति श्रीसूत्रकृदिति (५५९४) गाथार्थः ॥ २६ ॥ अथानन्यगत्याऽपि तीर्थमेव यथार्थप्रवृत्तिमदिति दर्शयति-- आगमविरुद्धचारी आगमवंतपि तित्थमवि हुन्जा । ता को अण्णो आगमचारीति अभण्णई लोए ? ॥२७॥ | ॥१४॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy