SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीप्रबचनपरीक्षा ५विश्राम ॥४४८॥ aaimamsona चतुर्थी पर्युषणा A NA MAITHIM Audio DAAN mathuramme I RUSHILAIPTIMIRI-NIRMATIMATALABE CHHRIANRAIPUR L यद्वशतः-चतुर्थीप्रवृत्तिवशाचतुर्मासं पाक्षिकदिवसे तीर्थ सम्मतं, यदुक्तं-"कालगजेहिं कारणिआ चउत्थी पवत्तिआ, तबसेण य चउम्मासिआणि चउद्दसीए आयरिआणि ति" धर्मोपदेशमालावृत्यादौ,यत्तु क्वचित् ठाणावृत्त्यादौ तबसेण य पखिआणि चउद्दसीए आयरिआणि ति लिखितं दृश्यते तद्राकारक्तेन केनचित्पाठः परावतितो बोध्यः, अत्र च युक्तिः पौर्णमीयकमतनिराकरणे द्वितीयविश्रामे दर्शिता, एवं प्रागुक्तयुक्त्या कालविशेपे प्रतिक्रमणं पञ्चधा-पञ्चप्रकारं नियत-नियंत्रितमिति गाथार्थः॥३६॥ अथ कालनियतानि पञ्च प्रतिक्रमणान्याहदेसिअराइअपकखिअ चउमासिअ बच्छरंति पंचविहं । पडिकमणं पुण पावा निअत्तणं नामनिप्फत्ती ॥३७॥ देवसिकं च रात्रिकं च पाक्षिकं च चातुर्मासिकं च सांवत्सरिकं चेति समाहारः,इत्यमुना प्रकारेण पञ्चविधं-पञ्चप्रकार दिवसा. दिकालनियतम् , अस्य प्रतिक्रमणम्य नामनिष्पत्तिः पापानिवर्तनं प्रतिक्रमणमिति गाथार्थः ।।३६।। अथ नाममात्रे पञ्चविधं प्रतिक्रमणं यदुक्त तत्प्रयोजनमाह-- आइदुगे अणुकरणं कुवखिआणपि होड तित्थेण । अंतिमतिगं तु तित्था बाहिरभावस्स मह चिण्डं ॥३८॥ आदिद्विके-रात्रिकदेवसिक प्रतिक्रमणे कुपाक्षिकाणां तीर्थेन महानुकरणम् ,अपिरेवार्थेऽनुकरणमेव,यथा नटो राजादीनामनुकरणचेष्टापरायणो भवति तथाऽयमपि प्रतिक्रमणादिक्रियया तीर्थानुकरणकारी स्यात,न त्वनुकरणमात्रेण तीर्थान्तवर्ती स्यात् ,नटस्यापि राजादिव्यपदेशापत्तेः,अन्तिमत्रिकं तु-पाक्षिकचातुर्मासिकमांवत्मरिकलक्षणं प्रतिक्रमणत्रयं तीर्थाद्धहिर्भावस्य महाचिवम् ,एतैश्विकैस्तीर्थादहिः प्रायो बालकैरपि ज्ञायत.इत्यर्थः,ततकथमितिचेकछृणु,देवसिकं रात्रिकं चेति प्रतिक्रमणद्वयं यथा तीर्थ दिवसरात्र्योः पर्यन्ते करोति ranMalamumaunaulinalNIDIA PHPANISHATRAINAR OP ॥४४८॥ one has
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy