Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 474
________________ श्रीप्रवचनपरीक्षा ५विश्रामे ||४४०॥ चतुर्थीपयुपणा MAMALNIRDINGERIUNNIEUTSA NEETUPIRIRAamin P पुनः श्रीकालकाचार्याचरिताया अपि चतुर्थ्या उल्लङ्घन विहितं, तस्या अतिबलवच्चाद्, अत एव पूर्णिमापक्षोऽद्यापि पूर्णिमायां. पाक्षिकं चतुर्मासकं च कुर्वाणोऽपि पर्युषणां तु चतुर्थ्यामेव विदधाति, तन्मतेऽनादिसिद्धमपि चतुर्दश्यां पाक्षिक पूर्वाचार्येणाचरितं, स चाचार्यश्चतुर्थीपवर्तकश्रीकालकाचार्यव्यतिरिक्त एवेतिकृत्वा नास्माकं सम्मतमिति विकल्पः, अत एव शतपदीकारे-| णापि क्वापि चतुर्थीपर्युषणा न दृषिता, न वा केचित्पञ्चम्यां पर्युषणां कुर्वति केचिच्चतुर्थ्यामेवेति आचरणावैचित्र्ये दर्शितं, प्रत्युत | | पौषधपस्थितिद्वारे पर्युषणायामष्टमतपस उत्तरपारणकं प्रतिपद्येवोक्तं, तथाहि-"रण्णा अंतेउरिआ भणिया-तुम्भे अमावसाए उ ववासं काउं पडिवयाए सबखञ्जविहीहिं माहू उत्तरपारणए पडिलाभेत्ता पारेह, पजोसवणाए अष्टमंतिकाउं पडिवयाए उत्तरपारणयं | भवई"इतिनिशीथदशमोद्देशकोक्तः,तथा-अट्ठमछट्टचउत्थसंवच्छरचाउमासपकखेसु। न करेइ सायबहुलो न य विहरइ मासकप्पे|णं ।।१।।" इत्युपदेशमालाबचनाच्च पर्युपणादिनत्रयस्यापि पावत्वं सुप्रतीतमेन,अतो दिनत्रयेऽपि पौषधमविरुद्धमेवेति इतिपौषधवि चारः ३६।। इति शतपद्या, अत्राष्टमतपम उत्तरपारणकं प्रतिपद्येवोक्तं.न पुनः क्वापि शतपद्यामपि द्वितीयायामुत्तरपारणकं, नवा केचित्प्रतिपदि केचितु द्वितीयायामपीति वैचित्र्यमपि दर्शितं, तेन चतुर्थीपर्युषणामधिकृत्य शतपदीकारकाले विप्रतिपत्तिर्नासीदिति बोध्यम् , अन्यथा प्रवचनविरुद्धमन्यबहुविधं प्रलपन्नपि तदपि प्रालपिष्यत् , तच्च क्वापि नोक्तं, तद्विषयकचर्चागन्धोऽपि नोद्भावितः। किंच-शतपयुद्धारेऽपि "अंतरावि असे कप्पइ पञ्जोसवित्तए, नो से कप्पइ तरयणि उवायणावित्तरति श्रीपयुषणाकल्पे पञ्चाशद्दिनातिक्रमः साक्षानिषिद्धोऽत एव श्रीकालकाचार्येण परं चतुर्ध्या पवं कृतं,न पुनः षष्ट्यामिति शतपयुद्धार३८द्वारे, अथ पर्युषणामधिकृत्य समुदायार्थस्त्वेवं-स्तनिकमते पूर्व पर्युषणा चतुर्थ्यामेव,श्रावणमाद्रपदवृद्धौ च दिनगणनया एकोनपञ्चाशदिनैरेव, 04 TAPAIN ४४०

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498