Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रववनपरीक्षा
४ विश्रामे
1183211
टीकृतमितिगाथार्थः ||५|| अथ नाट्या किं कृतमित्याह
तीए सूरिपयंपिअ दवाविअं अट्ठसहसदविणेणं । तस्सऽज्जर क्विएणं नामेणं चिइनिवासीहिं ॥६॥ अष्टसहस्रद्रविणदानेन चैत्यनिवासिभिः - नटीपद्रीय चैत्यवासिभूरिमिरार्यरक्षितेन नाम्ना - आर्यरक्षितसूरिरिति नाम्ना सूरपदं दापितमितिगाथार्थः || ६ || अथ नरसिंहेन किं कृतमित्याह
निअम यवुढिनिमित्तं पावयगिरिका लिआभिहा देवी । आराहिआ य मिच्छादिट्टी इगवीसुवासेहिं ॥ ७ ॥ निजमतवृद्धिनिमित्तं पावकगिरी या कालिकामिधा - कालिकानाम्नी मिध्यादृष्टिहिमाप्रिया देवी सा एकविंशत्योपवासैराराधिता-स्वायत्तीकृतेतिगाथार्थः ||८|| अथ तदनन्तरं नरसिंहः किं कृतवानित्याह
पञ्चकूला चके सरि अम्हंति मुसं वसु सो पावो। पावजणाणं पुरओ वुग्गहवयणं पयासंतो ॥८॥ अस्माकं चक्रेश्वरी प्रत्यक्षेति मृपा अवादीत् स नरसिंहः पापो - नवीनमताकर्षणाभिनिवेशमिध्यात्वपापलिप्तः पापजनानां पुरतः तदुचितपर्षदि व्युद्ग्रहवचनं प्रकाशयन् मुग्धजनान् विप्रतारयन्नित्यर्थः ||८|| अथ मुग्धजनानां विप्रतारणमुत्सूत्रवचनरेव स्यादिति तान्याह
उस्सुतं पुण पडं पढमं मुहपोइआइ पडिसेहो । जुत्ती जइलिंगं तं णो जुत्तं सावयाण भवे ||९|| उत्सूत्रं पुनः प्रकटं तन्मतोत्पत्तिकालादारभ्याद्य यावत्सर्वजनप्रतीतं प्रथमं लुम्पाकानां प्रतिमाप्रतिषेधवत् मुखपोतिका - मुख| वस्त्रिका तस्याः प्रतिषेध इति पूर्वार्द्धन प्रथमोत्सूत्रमाविष्कृतं, अथ उत्तरार्धेन तदुद्भावितां युक्तिमाह- 'जुत्ति त्ति युक्तिस्तत्र
मुखपोतिकासिद्धिः
।।४३१ ॥

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498