Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
अंचलमतोत्पत्तिः
श्रीप्रवचनपरीक्षा ४विथामे ॥४३॥
म पुननरसिंहः क्रमेण कियता कालेन पर्यटन ककरग्रामासन्ने छउणयग्रामे प्राप्तः,तत्र च तन्मतिका-पौर्णिमीयकमतरता लोचन- रहिता नाबानाम्नी श्राद्धी महद्धिका वृद्धा च वयसा कुटुम्बमान्या चासीदिति गाथार्थः ॥३॥ | तीए वंदणदाणावसरे मुहपत्तिआवि णो पत्ता । देहंचलेण वंदणमिअ भणि तेण पावेण ॥४॥ तया वन्दनदानावसरे 'मुखपत्रिका' मुखवत्रिकापि नो प्राप्ता, तदानीं तेन पापेन नरसिंहेन देवश्चलेन बन्दनकमिति भणित|मिति गाथार्थः ॥ ४ ॥ अथ तन्मतसानिध्यदाच्या नाड्याः स्वरूपमाह--
सा पुण पुवं पुण्णिमगुरूण केणावि दृमिआ आसी । नरसिंहस्सवि भइणी दोहिवि पयडीकयं कुमयं ।।५।। | सा नाढी निज टुम्बे बहुमान्या केनचिद् पौर्णिमगुरुणा-पौर्णिमीयकाचार्येण 'दृमित्ति दूमिता दोदूयां प्रापिताऽऽसीद् , अयं | भावः-कश्चिदाचायः तत्र प्राप्तः, तेन च तत्रत्यश्राद्धादिसमुदायो धर्मनिर्वाहणोदन्तेन पृष्टः, तेन च नाढीप्रसादेनोक्तं, तदानी-| |माचार्योऽपि कीदृशी नाढी,देवगुरुप्रसादेनेति कथं नोच्यते? इत्युक्तवान् ,एकदा च वन्दनकदानावसरे नाढी नासीत् , कुटुम्बेन चोक्तं-यावनाढी नायाति तावत्प्रतीक्षणीयम् , आचार्यश्च तन्मानम्लानीकृते तामन्तरेणैव वन्दनकं दापितवान् , तदुदन्तं च स्वरूपं चाकर्ण्य मा नाड्यपि सामर्षाऽभूत , तद्वृत्तान्तं च निशम्य नरसिंहस्तत्रागतः,सा च तस्य भगिनी,वन्दनकदानावसरे दैवयोगात् तस्या एव मुखवत्रिका न प्रभृता, नरसिंहेन चोक्तं हे नाडि! नास्त्यागमे मुखवत्रिका श्राद्धानामिति प्ररूपणया तव मानम्लानिकराचार्यानुरक्तश्राद्धसमुदायस्य मुखवस्त्रिकात्याजनेन तवाम प्रमाणपदवीं नेष्यामो, देह्यञ्चलेन द्वादशाव-वन्दनकं, दत्तं च तया| सकुटुंबिकया तत् , ततो दृग्विकलनादिएकाक्षनरसिंहाभ्यां कारणानुरुपं कार्यमिति न्यायादाश्चलिकमतोत्पत्तिरिति द्वाभ्यां कुमतं प्रक
१४३०॥

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498