Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥४२९ ॥
अथ पञ्चमो विश्रामः ॥
अथ क्रमप्राप्तमांचलिक मतं निरूपयितुमाह-
अह अंचलिअं, कुमगं लोअप सिर्द्धपि किंचि दंसेभि । तेरुत्तरवारसए विकमओ अहमकम्मुदया ॥ १ ॥ 'अथे' त्यौष्ट्रिकनिरूपणानन्तरम् 'आंचलिकम्' अञ्चलं - पल्लवो धर्मानुष्ठानादौ श्रावकाणां प्ररूपयन्तीत्याञ्चलिकास्ते पामिदमाञ्चलिकं 'कुमतं' कुत्सित श्रद्धानरूप लोकप्रसिद्धमपि सर्वलोकसम्मतमपि, यद्यपि सर्वेऽपि कुपाक्षिकाः प्रवचने प्रतीता एव तथापि तेष्वप्यावलिकः प्रकृतो वक्ष्यमाणश्च लुम्पा क इति द्वितयमाबालगोपाङ्गनानामपि प्रतीतमिति ज्ञापनार्थमिदं विशेषणं, यत एवं तत एव किंचिद्दर्शयामि न पुनः खरतरवद्विस्तरेणेति पूर्वार्द्धम्, अथो तरार्द्धनोत्पत्तिकालमाह - 'तेरुत्तरे' त्यादि, त्रयोदशोसर द्वादशशते वर्षे विक्रमतोऽधमकम्मोदयाद्-अशुभ कर्मोदय जातमित्यध्याहार्य मितिगाथार्थः || १ || अथ यतः पुरुषादुत्पन्नं तमाह
पुण्णिमिओ नरसिंहो ना मेणं एगनयणदुवयणो । केणवि अवराहेणं तेहिवि याहिकओ आसी ||२|| पौर्णिमीयिकः- पूर्णिमापक्ष संबन्धी नाम्ना नरसिंह: 'एकनयनदुर्वचनः' एकं नयनं - लोचनं यस्य स एकनयनो दुष्ट व चनं यस्य स२ ततो विशेषणसमासः, काणाक्षोऽपि जिनदत्तवन्मुखरीत्यर्थः, अत एव केनाप्यपराधेन 'तेहिवि 'न्ति तैरपि - पौर्णिमीयकैरपि वहिष्कृत आसीदितिगाथार्थः ||३||
सो पुर्ण कमेण छउणयगामे पत्तो अ तत्थ तम्मइया । लोअणरहिआ नाढीनिसढीव महिद्विआ बुढा ॥ ३ ॥
अंचलमतोत्पत्तिः
॥४२९॥

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498