Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥४२७।।
''
एवं कुवखकोसिअसहस्स किरणंमि उदयमावण्णे । चतुष्पहावरहिओ कहिओ तइओ खरयरोऽवि ||२३७|| एवं प्रागुक्तप्रकारेण पक्षकौशिकसहस्रकिरणे उदयं प्राप्ते चक्खुत्ति-चक्षुः स्वकीयलोचनं तस्य यः प्रभावो महिमा नीलादिवस्तुग्रहणशक्तिस्तेन रहितो- विकलस्तृतीयः खरतरोऽपि कथितः, अयं भावः उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुः प्रभावरहितो भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते यदाह श्रीसिद्ध सेनदिवाकरः"सद्धर्मबीजवपनानघ कौशलस्य, यल्लोकबान्धव । तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ||१||" इति तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिक विशेषः खरतरो | निजचक्षुः- कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य मतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टीभवतीत्येवंविधः खरतरः कथित इतिगाथार्थः || २३७ ॥ अथायं खरतरः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनाय गाथामाह
नवहत्यकारायंकि असममहिमंमि चित्तसिअपक्खे। गुरुदेवयपुण्गुदप सिरिहीरविजय सुगुरुच | रे || २३८ ||
प्रथमविश्रामोक्ता बोध्या ।। २३८ ॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशिरभिधायिकां गाथामाह
इअ सासणउदयगिरिं जिण भासिअ धम्मसायराणुगयं । पाविअ पभासयंतो सहस्स किरणो जयउ एसो ॥ २३९ ॥ व्याख्यात्रापि प्राग्वत् ।। २३९ ।। इअ कुवकुखकोसिअसहस्सकिरणंमि पवयणपरिखावरनामंमि स्वरयरमयनिराकरणनामा उत्थो विस्मामो सम्मतो ||
उपसंहारः
॥४२७॥

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498