SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥४२७।। '' एवं कुवखकोसिअसहस्स किरणंमि उदयमावण्णे । चतुष्पहावरहिओ कहिओ तइओ खरयरोऽवि ||२३७|| एवं प्रागुक्तप्रकारेण पक्षकौशिकसहस्रकिरणे उदयं प्राप्ते चक्खुत्ति-चक्षुः स्वकीयलोचनं तस्य यः प्रभावो महिमा नीलादिवस्तुग्रहणशक्तिस्तेन रहितो- विकलस्तृतीयः खरतरोऽपि कथितः, अयं भावः उदिते हि सहस्रकिरणे यथा कौशिको निजचक्षुः प्रभावरहितो भवति, अयं जगत्स्वभावो यत्तामसकुलस्य सूर्यकिरणा अतिश्यामतया भासन्ते यदाह श्रीसिद्ध सेनदिवाकरः"सद्धर्मबीजवपनानघ कौशलस्य, यल्लोकबान्धव । तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्यांशवो मधुकरीचरणावदाताः ||१||" इति तथा कुपक्षकौशिकसहस्रकिरणसंज्ञितेऽस्मिन् प्रकरणे कुपक्षाणां पुरस्तादुद्भाविते कुपाक्षिक विशेषः खरतरो | निजचक्षुः- कुश्रद्धानरूपा कुदृष्टिस्तत्प्रभावरहितो भवति, तस्य मतिविकल्पिताः कुयुक्तयो न स्फुरन्ति, अथवा कुदृष्टिरेव सुदृष्टीभवतीत्येवंविधः खरतरः कथित इतिगाथार्थः || २३७ ॥ अथायं खरतरः कस्मिन् संवत्सरे कस्मिंश्च गुरौ विद्यमाने सत्यस्मिन् प्रकरणे भणित इति प्रदर्शनाय गाथामाह नवहत्यकारायंकि असममहिमंमि चित्तसिअपक्खे। गुरुदेवयपुण्गुदप सिरिहीरविजय सुगुरुच | रे || २३८ || प्रथमविश्रामोक्ता बोध्या ।। २३८ ॥ अथैतत्प्रकरणकर्तृनामगर्भितामाशिरभिधायिकां गाथामाह इअ सासणउदयगिरिं जिण भासिअ धम्मसायराणुगयं । पाविअ पभासयंतो सहस्स किरणो जयउ एसो ॥ २३९ ॥ व्याख्यात्रापि प्राग्वत् ।। २३९ ।। इअ कुवकुखकोसिअसहस्सकिरणंमि पवयणपरिखावरनामंमि स्वरयरमयनिराकरणनामा उत्थो विस्मामो सम्मतो || उपसंहारः ॥४२७॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy