Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 468
________________ मुखपोतिकासिद्धिः श्रीप्रवचनपरीक्षा ४विथामे ॥४३४॥ | यथा लिङ्गाचारपरित्यक्तः साधुर्व्यवहारनये साधुन भवति, तत्र लिङ्गं रजोहरणादि आचारस्तु प्रतिलेखनप्रतिक्रमणादिनियतक्रियारूपस्ताभ्यां परित्यक्तः-शून्यः अन्तर्वृत्त्या कृतमहावतोचारोऽपि गृहलिङ्गी-गृहोचितव्यापाररहितोऽपि साध्वनुष्ठानरहितो न माधुव्यपदेशभाक स्याद् , एवमनन्यगत्या व्यवहारतः सामायिकव्यञ्जकं रजोहरणादिलिङ्गमेव, तच्च सशिखशिरप्रभृतिषु चिह्वेषु | सत्सु कथश्चित्साध्वनुकृतिमात्रमेव मन्यते, न पुनः सर्वथेति युक्त्या स्फुटं यथा स्यात्तथा सिद्धा मुखवस्त्रिका श्रावकादीनामपि | सामायिकादिक्रियासाधनोपयोगिनीतिगाथार्थः॥३॥ अथागमानुयायियुक्तिसिद्धामपि मुखवस्विकां मुग्धजनप्रत्यायनार्थ नामग्राहेणापि सिद्धान्तसिद्धां दर्शयितुमाहउवगरणे पुण तुलं भणि समणेहिं मावयाणपि । अणुओगाइसु आवस्सयकिरिआसाहणंमि फुडं ॥१४॥ | अनुयोगादिषु-अनुयोगहारपश्चाशकवृत्यादिष्वावश्यकक्रियासाधने-उभयसंध्यप्रतिक्रमणादिक्रियाकरणे स्फुटं यथा स्यातथा श्रावकाणामप्युपकरण-रजोहरणादिकं श्रमणैः-साधुमिस्तुल्यं-समानं भणितं,तथाहि-"किन्तं लोउत्तरिअंभावावस्सयं ?,२ णं समणो वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तदज्झवसाणे तदप्पिअकरणे अण्णत्थ कत्थइ मणं अकुछमाणे उभयकालं आवस्सयं करिति"त्ति श्रीअनुयोगसूत्रम् ,एतवृत्येकदेशो यथा-'तदपितकरणःकरणानि-त| साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन,सर्वथा सम्यग् यथास्थानन्यस्तोपकरण इत्यर्थः इति श्रीअनुयोगद्वारवृत्तिः,तथा "तस्साहणे जाणि सरीररओहरणमुहणंतगादिआणि दवाणि ताणि किरिश्राकरणतणओ अप्पिाणित्ति" अनुयोगचूर्णी, तथा यदुक्तम् - "उपासकदशाङ्गादावनुक्तत्वाच्छावकाणामावश्यकमयुक्तमिति PrimmIIRHIDIMPRINTIBIHBPIRITUALIMITRAPAIRRITALIRITAMITRIMURDUNIRAULA ४॥

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498