________________
श्रीप्रववनपरीक्षा
४ विश्रामे
1183211
टीकृतमितिगाथार्थः ||५|| अथ नाट्या किं कृतमित्याह
तीए सूरिपयंपिअ दवाविअं अट्ठसहसदविणेणं । तस्सऽज्जर क्विएणं नामेणं चिइनिवासीहिं ॥६॥ अष्टसहस्रद्रविणदानेन चैत्यनिवासिभिः - नटीपद्रीय चैत्यवासिभूरिमिरार्यरक्षितेन नाम्ना - आर्यरक्षितसूरिरिति नाम्ना सूरपदं दापितमितिगाथार्थः || ६ || अथ नरसिंहेन किं कृतमित्याह
निअम यवुढिनिमित्तं पावयगिरिका लिआभिहा देवी । आराहिआ य मिच्छादिट्टी इगवीसुवासेहिं ॥ ७ ॥ निजमतवृद्धिनिमित्तं पावकगिरी या कालिकामिधा - कालिकानाम्नी मिध्यादृष्टिहिमाप्रिया देवी सा एकविंशत्योपवासैराराधिता-स्वायत्तीकृतेतिगाथार्थः ||८|| अथ तदनन्तरं नरसिंहः किं कृतवानित्याह
पञ्चकूला चके सरि अम्हंति मुसं वसु सो पावो। पावजणाणं पुरओ वुग्गहवयणं पयासंतो ॥८॥ अस्माकं चक्रेश्वरी प्रत्यक्षेति मृपा अवादीत् स नरसिंहः पापो - नवीनमताकर्षणाभिनिवेशमिध्यात्वपापलिप्तः पापजनानां पुरतः तदुचितपर्षदि व्युद्ग्रहवचनं प्रकाशयन् मुग्धजनान् विप्रतारयन्नित्यर्थः ||८|| अथ मुग्धजनानां विप्रतारणमुत्सूत्रवचनरेव स्यादिति तान्याह
उस्सुतं पुण पडं पढमं मुहपोइआइ पडिसेहो । जुत्ती जइलिंगं तं णो जुत्तं सावयाण भवे ||९|| उत्सूत्रं पुनः प्रकटं तन्मतोत्पत्तिकालादारभ्याद्य यावत्सर्वजनप्रतीतं प्रथमं लुम्पाकानां प्रतिमाप्रतिषेधवत् मुखपोतिका - मुख| वस्त्रिका तस्याः प्रतिषेध इति पूर्वार्द्धन प्रथमोत्सूत्रमाविष्कृतं, अथ उत्तरार्धेन तदुद्भावितां युक्तिमाह- 'जुत्ति त्ति युक्तिस्तत्र
मुखपोतिकासिद्धिः
।।४३१ ॥