Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रव. चनपरीक्षा
ईर्यापाथि| काविचारः
४विश्राम
॥४२॥
गमादि वोसिरति, अण्णे भणंति-मउडपि अवणेति,एसा विही सामाइयस्सत्ति" एवं श्रीआवश्यकवृत्यादिष्वपि बोध्यमितिगाथार्थः | ॥२२५।। अथ सिद्धान्तमाह-- '' इअचे धुवंकरूवा पढमा इरिया विगप्पिअत्ति तुहं । इरिआजुगंपि जुग्गं धुवंकचाए पमाण कि? ॥२२॥
अब "जड़ चेइआई अस्थि तो पढम बंदतित्ति' पादवाच्येन सेर्यापथिका चैत्यवन्दनलक्षणेन क्रिपान्तरेण व्यवहिता पक्षादीर्या| पथिका न सामायिकहेतुत्वेन-सामायिकसंबन्धिना, किंतु यावद्गन्तव्यं तावदनुक्तत्वेन गन्तव्यक्रियानिवृत्तौ चोक्तत्वेन गन्तव्यक्रियाव्यावृत्तिमूचिका व्यावृत्त्यर्थाभिधायिका, न पुनः श्रीमहानिशीथोक्तप्रयोजनवत्ती, ननु श्रीआवश्यकवृत्त्यादौ 'जइ चेइआई अस्थि तो पढमं वन्दती'त्यादिवाक्यं नास्ति तत्र किं वक्तव्यमितिचेत्सत्यं,मुखवत्रिकाप्रतिलेखनादिविधिरनुक्तोऽपि यथा परम्परायामतो गृह्यते, तथा चूर्णायुक्तस्तु चैत्यवन्दनादिविधिः सुतरां ग्राह्यो, बाधकाभावात् , किंच-यदि सामायिके पश्चादपीर्यापथिकाप्रतिक्रान्तिः श्रीमहानिशीथोक्तप्रयोजनवत्यभविष्यत्तर्हि श्रीहरिभद्रसूरिरेव दशवकालिकवृत्तौ ईर्यापथप्रतिक्रमणमकृत्वा सामायिकव्यक्तिरिक्तं नान्यत्किमपि कुर्यादिति विशिष्याभणिष्यद् , अन्यथा श्रीआवश्यकवृत्युक्तवचसा सह विरोधो दुर्निर एव स्यात् , | तथा "श्रुत्वैवमल्पमपि पुष्कलिनाऽनुचीर्णमीर्याप्रतिक्रमणतः किल धर्मकृत्यम्। सामायिकादि विदधीत ततः प्रसूतं, तत्पूर्वमत्र च पदावनिमार्जनं त्रिः ॥१। इतिश्रीसङ्घाचारवृत्तौ श्रीदेवेन्द्रसूरिसमीपस्थायिभिः श्रीधर्मघोषसूरिभिरुक्तं नाभविष्यद् , यतः श्रीदेवे. न्द्रसूरिकृतेन “काऊण य सामइअं इरिअं पडिकमिअ गमणमालोए" इत्यादिश्रावकदिनकृत्येन सह विरोधः स्यात् ,तथा चरितानुवाद प्रथममीर्या ढइढरश्रावकेण प्रतिक्रान्तापि, यदुक्तं-"जो एतेसिं सावगो भविस्सति तेण उवयारेण अतीहामि,एगपासे अच्छति
MITTum HamriduniaNURNAMILIENow
PITHA MITRIESirism
॥४२०॥

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498