Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥४१८॥
असत्ताणं जहिट्ठफलसंपत्ती हवेज्जा, ता गोअमा ! अपडिकंताए इरिआवहिआए न कप्पड़ चेत्र काउं किंचिवि चिइवंदणसज्झाणाइअं फलासायममिकखुगाणं, एएणद्वेणं गोअमा ! एवं बुच्चइ - जहा णं गोअमा! ससुत्तत्थोभयं पंचमंगलं थिरपरिचिअं काऊण तओ इरिआवहिअं अज्झीए से भयवं ! कयराए विहीए तमिरिआवहिअमहीए, गोअमा ! जहा णं पंचमंगलमहासुखंधंति (१९-२० ) | श्रीमहानिशीथतृतीयाध्ययने, उपलक्षणाद् “ईर्यापथप्रतिक्रमणमकृत्वा नान्यत्किमपि कुर्यात्तदशुद्धतापत्ते " रिति श्रीहरिभद्रीयदशवैकालिकवृत्तिरपि न च क्वापि सामायिकमशुद्धचित्तेन कर्त्तव्यम्, अयं भावः - यावदीर्याप्रतिक्रान्तिप्रतिबद्धं बृहच्चैत्यः वन्दनादि धर्मानुष्ठानं श्रीमहानिशीथोक्तप्रयोजनया ईर्याप्रतिक्रान्त्या चित्तशुद्धिं विधायैव कर्त्तव्यं, सामायिकं पुनरशुद्धेनैव चित्तेन | कर्त्तव्यमित्येवं वाप्यागमेऽनुपलम्भान, तथा परम्पराया अप्यभावाद्युक्तिक्षमत्वाभावाच्च कथं सामायिके पश्चादीर्येति गाथार्थः ॥२२४॥ अथ परः शङ्कते --
आहावस्मयचणिपमुहेसु करेमि भंतञ्चाइ। काऊण य सामइअं पच्छा इरिअत्ति पयडवयं ॥ २२५॥
आह परः -- ननु भो आवश्यकचूर्णिप्रमुखेषु - श्री आवश्यक चूर्णिवृत्तिपञ्चाशक वृत्तियोशशास्त्रवृत्ति नवपद प्रकरण वृत्तिश्रावक| दिनकृत्यवृत्तिश्राद्ध विधिप्रमुखेषु 'करेमि भंते' इत्यादि यावत् सामाइअं काऊण पच्छा इरिआवहिआए पडिकमइति प्रकटवचः| स्पष्टवचनमागमे विद्यत एवेति तत्र श्री आवश्यकचूर्णियथा “सामाइअं नाम सावज्जोग परिवञ्जणं निरवखजोगपडिसेवणं च तं सावएण कथं काय? सो दुविहो - इटिं पत्तो अणिद्धिं पत्तो अ, जो सो अणिद्धिं पत्तो सो चेइअघरे साहुसमी वे घरे वा पोस हसालाए वा जत्थ वा वीसमह अच्छड वा निवावारो सन्बन्थ करे सवं, चउठाणेसु निअमा काय, तंजहा - चेइघरे साहुमूले
ईर्यापाfथकाविचारः
॥४.१८ ॥

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498