Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 458
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२४॥ MIN अथवा थीणं जिणवरपूआपडिसेहगं अतित्थंपि । तित्थंतिअ भासंतो उम्मग्गपरूवगो पावो ॥२३२॥ वचनोत्सूत्रं .. 'अथवे ति प्रकारान्तरद्योतकः स्त्रीणां जिनवरपूजाप्रतिषेधकमतीर्थमपि तीर्थमिति भाषमाणः उन्मार्गप्ररूपकः पापात्मा ज्ञातव्य इति गाथार्थः ॥२३२।। अथ तीर्थस्वरूपमुद्भाव्य तल्लोपको मार्गनाशकः स्यादित्याह तित्थं पुण अच्छिन्नं थीजिणपूआपरूवगं भरहे । तंपि न तित्थंति वयं भासंतो मग्गनासयरो ॥२३३।। तीर्थ पुनः सततप्रवृत्तिमदुष्प्रसहं यावदच्छिन्नं वर्तते,तच्च भरतक्षेत्रे स्त्रीजिनपूजाप्ररूपकमेव,तत्तीर्थमप्यतीर्थमितिवचनं भाषमाणो मार्गनाशकः, यद्यप्युन्मार्गभाषका बौद्धादयो लौकिकमिध्यादृशोऽपि भवन्ति तथापि ते नोत्सूत्रभाषिणः, किंतु उपचारादिसाध्यवत्सनागविपकल्पाभिग्रहिकमिथ्यात्वभाजः,उत्सूत्रभाषिणां हि मिथ्यात्वमुपचारशतैरप्यसाध्यतालपुटविषकल्पममिनिवेशरूपं, तच्च पदमात्रायश्रद्धाने तदतिरिक्ताखिलमपि जैनप्रवचनं श्रद्दधतां भवति, यदागमः-"पयमक्खरंच इकपि जोन रोएइ सुत्तनिहिडें । सेसं रोअंतोविहु मिच्छाद्दिट्टी जमालिख ॥१॥"त्ति, एतच्च नियमादनन्तसंसारहेतुरेव, यदुक्तं-"उस्सुत्तभासगाणं बोहीनासो अणंतसं. | सारो"त्ति, दुर्लभबोधित्वं चामीषामहदादीनामवर्णवादात स्फुटमेव,यदागमः-"पंचहि ठाणेहिं जीवा दुल्लहबोहिताए कम्मं पकरेंति, तंक-अरहंताणं अवणं वदमाणे१ अरईतपण्णत्तस्स धम्मस्स अ०२ आयरिउवज्झायाणं अ०३ चाउवण्णस्स संघस्स अ०४ विविक्तवबं| भवेराणं देवाणं अव०५" इति श्रीस्थानाङ्गे,अवर्णवादित्वं चोत्सूत्रिणां तीर्थमप्यतीर्थतया भाषमाणानां स्फुटमेव,अतीर्थरूपस्यापि निजमतिविकल्पितस्य मार्गस्य प्ररूपकः श्रीऋरभादिजिन एवेत्यलीककलदानात् महापातकमिति बोध्यं,नन्वेवं तीर्थकदादीनां कथमवर्णवादीतिचेच्छृणु, श्रीवीरेण दुष्प्रमभं यावदच्छि बं तीर्थ जगत्रितयपूज्यं तीर्थकृतामपि नमस्करणीयमिति श्रीवीरप्रवर्तितमप्य- ॥४२४|| Jam HINDIAN

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498