SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥४२४॥ MIN अथवा थीणं जिणवरपूआपडिसेहगं अतित्थंपि । तित्थंतिअ भासंतो उम्मग्गपरूवगो पावो ॥२३२॥ वचनोत्सूत्रं .. 'अथवे ति प्रकारान्तरद्योतकः स्त्रीणां जिनवरपूजाप्रतिषेधकमतीर्थमपि तीर्थमिति भाषमाणः उन्मार्गप्ररूपकः पापात्मा ज्ञातव्य इति गाथार्थः ॥२३२।। अथ तीर्थस्वरूपमुद्भाव्य तल्लोपको मार्गनाशकः स्यादित्याह तित्थं पुण अच्छिन्नं थीजिणपूआपरूवगं भरहे । तंपि न तित्थंति वयं भासंतो मग्गनासयरो ॥२३३।। तीर्थ पुनः सततप्रवृत्तिमदुष्प्रसहं यावदच्छिन्नं वर्तते,तच्च भरतक्षेत्रे स्त्रीजिनपूजाप्ररूपकमेव,तत्तीर्थमप्यतीर्थमितिवचनं भाषमाणो मार्गनाशकः, यद्यप्युन्मार्गभाषका बौद्धादयो लौकिकमिध्यादृशोऽपि भवन्ति तथापि ते नोत्सूत्रभाषिणः, किंतु उपचारादिसाध्यवत्सनागविपकल्पाभिग्रहिकमिथ्यात्वभाजः,उत्सूत्रभाषिणां हि मिथ्यात्वमुपचारशतैरप्यसाध्यतालपुटविषकल्पममिनिवेशरूपं, तच्च पदमात्रायश्रद्धाने तदतिरिक्ताखिलमपि जैनप्रवचनं श्रद्दधतां भवति, यदागमः-"पयमक्खरंच इकपि जोन रोएइ सुत्तनिहिडें । सेसं रोअंतोविहु मिच्छाद्दिट्टी जमालिख ॥१॥"त्ति, एतच्च नियमादनन्तसंसारहेतुरेव, यदुक्तं-"उस्सुत्तभासगाणं बोहीनासो अणंतसं. | सारो"त्ति, दुर्लभबोधित्वं चामीषामहदादीनामवर्णवादात स्फुटमेव,यदागमः-"पंचहि ठाणेहिं जीवा दुल्लहबोहिताए कम्मं पकरेंति, तंक-अरहंताणं अवणं वदमाणे१ अरईतपण्णत्तस्स धम्मस्स अ०२ आयरिउवज्झायाणं अ०३ चाउवण्णस्स संघस्स अ०४ विविक्तवबं| भवेराणं देवाणं अव०५" इति श्रीस्थानाङ्गे,अवर्णवादित्वं चोत्सूत्रिणां तीर्थमप्यतीर्थतया भाषमाणानां स्फुटमेव,अतीर्थरूपस्यापि निजमतिविकल्पितस्य मार्गस्य प्ररूपकः श्रीऋरभादिजिन एवेत्यलीककलदानात् महापातकमिति बोध्यं,नन्वेवं तीर्थकदादीनां कथमवर्णवादीतिचेच्छृणु, श्रीवीरेण दुष्प्रमभं यावदच्छि बं तीर्थ जगत्रितयपूज्यं तीर्थकृतामपि नमस्करणीयमिति श्रीवीरप्रवर्तितमप्य- ॥४२४|| Jam HINDIAN
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy