Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
#
तिथियासविचारः
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४१६॥
MAH
ककृत्यदायिकाऽऽसीद् , एतच्च परस्याप्यमिमतम् , अधुनापि तावदपेक्षायुक्ता-यथा पूर्वमेकापि घटिका सूर्योदयबुता पाक्षिक| कृत्यादिहेतुरासीत्तथेदानीमपि-द्वितीयदिने तादृशी तु तिथिरस्त्येव अतस्तावत्या एवापेक्षा युक्ता, किं पिहितमम्जपाकल्पया प्राचीनया तिथ्या स्यात् १. न किमपीत्यर्थ इतिगाथार्थः ॥२२०॥ अथ पूर्वरीतिलोपे यत् स्यातदाह-- -
लब्भाहियलाहकंखी अदत्तमवि मुद्दिपि मंजसं । गिण्हतो सो तेणु निग्गहं दारुणं लहइ ।।२२१॥
लभ्याधिकलाभाकाङ्की अदत्तामपि मुद्रिता मञ्जूषां गृहन् सन् स्तेनवत्-चौरवद् दारुणं निग्रहं लभते, अयं भावः-अधाखिलदिनं यावश्चतुर्दशी, सा च लभ्याधिकफलदायिनी भवत्वितिशृगालकदाशया नियतकृत्यमधिकृत्याकिञ्चित्करत्वेनादत्ता-नानसा आशामात्रफलजनकत्वेन मुद्रितमञ्जूपाकल्पा पूर्वा तिथिस्तां च गृह्णन चौरबदारुणं शलिकारोपणकल्पमनन्तसंसारपरिभ्रमणं लभते इतिगाथार्थः ॥२२१॥ अथ प्रकृत योजयतितम्हा तिहिव मासो पुचो पुव्वुत्तजुत्तिविसओत्ति । सुणिऊण बीअमासो णेओ णिअणामकजकरो ॥२२२॥
यस्मात्पूर्वोक्तं तस्मात्तिथिवदमिवर्द्धितायां तिथौ या पूर्वा तिथिस्तद्वत् पूर्वो मासोऽपि पूर्वोक्तयुक्तिविषय इति ज्ञात्वा द्वितीय| मामो-भाद्रपदादिलक्षणो निजनामकार्यकरः पर्युषणा भाद्रपदे कार्तिकचतुर्मास कार्तिके इत्यादिनिजमानाङ्कितानि यानि कार्याणि | नेपां करो जय इति गाथार्थः ।।२२२।। अथ पुनरप्ययथास्थानमुत्सूत्रमाह
। इरिआए पडिकमणं पच्छा सामाइअंमि अजहपयं। भासंतो उम्मत्तो न मुणइ समयाइपरमस्था२३॥ | _ सामायिक-श्रावकाणां मामायिकक्रियायामीर्यापथिकायाः प्रतिक्रमणं पश्चात् , सामायिकोचारानन्तरंमित्यर्थः, एतचापधापदं
A RAISINHAHAmain aananisanmane
...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498