Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 448
________________ HANI श्रीप्रव तिथिमासविचारः पनपरीक्षा ४विश्रामे ॥४१४॥ मूलतोऽपि गतायां आराध्यत्वेन पर्वरूपायां पूर्णिमायां चतुर्दशीकृत्यं क्रियते,अत्र च चतुर्मासकव्यतिरिक्ता पूर्णिमा अमावास्या च श्रावकाणामेव 'चाउद्दसमुद्दिपुण्णमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेमाणा विहरंती'ति प्रवचनवचनात् पौषधव्रतमात्रमङ्गीकृत्याराध्यत्वेनामिमता, न पुनः क्वापि साधूनामपीयमसुकविधिनाऽऽराध्येति, तथा च पाक्षिककृत्यमधिकृत्य यथा त्रयोदशी तथा पूर्णिमाद्यपीति कथं पाक्षिककृत्योपयोगिनी, क्षीणा च चतुर्दशी त्रयोदश्यां सर्वात्मना स्थितेति त्रयोदश्यां द्वयोरपि विद्यमानत्वाच्चतुर्दशीकृत्यं त्रयोदश्यामेव युक्तमिति, अत्र च बहव्यो युक्तयः सन्ति,किंचिद्विस्तरार्थिना तुमत्कृततत्त्वतरङ्गिणीतो बोध्या इति गाथार्थ ॥२१६॥ अथ समाप्तिसूचकोदयस्य प्राधान्यसमर्थनाय दृष्टान्तमाह आमूला महगारो मंजरिपर्जतओ महंतोऽवि । न पहाणो किंतंते फलं पहाणं मणुअजुग्गं ।।२१७।। आमूलात-मूलादारभ्य मञ्जरीपर्यन्तो महानपि सहकारो न प्रधानः, किंत्वन्ते मनुजयोग्यं फलमेवोपगम्यं,फलमेव प्रधानम् , आमूलफलपर्यन्तस्याखण्डस्य वृश्वस्य प्रधानोऽवयवः फलं तदतिरिक्तस्याप्राधान्यात् , फलार्थमेव शेषावयवेष्वपि प्रयत्नकरणाद् , अत एव फलित एव सहकारे वृत्यादिना यत्नकरणं, नान्यथा, फलोपेक्षकाणां तु वटादिवृक्षसदृश एव सहकारोऽपीति गाथार्थः ॥२१अथ दृष्टान्तदान्तिकयोजनाय गाथामाहफलसरिमो मो उदओ जम्मि ममप्पड तिही अमासो अभिजरिपजंतसमो सेसो फलसाहगोसमए ।।२१८॥ फलसदृशः स उदयः-सूर्योदयो यस्मिन्नुदये तिथिः समाप्यते-यमुदयमुपलभ्य तिथिः समाप्तिं याति, चः पुनरर्थे,मासो वाग संक्रान्ति प्राप्य मासः समाप्ति याति सेव संक्रांतिः फलसदृशी, तथाविधसूर्योदयसमन्विता तिथिर्मासो वा विवक्षितनियत SIMILARIHMIRR MERIRMPAIMILANEITHUPARIURETHURMERIALIRAULARIAN ORNammation A TALIM

Loading...

Page Navigation
1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498