Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha
View full book text
________________
Film
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४१२॥
| जं रविउदयं लहिउं समप्पई जातिही अजोमासो। सोखलु उदयो तन्नामंकियकज्जेसु पवरतमो ॥२१२॥ Dअयथास्थायं रव्युदयं-मूर्योदयं लब्ध्वा-प्राप्य या तिथि:-प्रतिपदादिलक्षणा यां सूर्यसंक्रांति प्राप्य यो वा मासः श्रावणादिः समा
नोत्सूत्र | प्यते तन्नामाङ्कितकार्येषु-तिथिमासनियतकार्येषु प्रवरतमः-अतिप्रधानः, तदुदयसंयुक्ता तिथिर्मासो वा प्रमाणतयाऽभ्युपगन्तव्य इतिगाथार्थः ॥२१२॥ अथोक्तप्रकारेण तिथिपातेऽपि गतिर्दर्शितैवेत्याह
तेणं तिहिपडणे पुण पुवा न य उत्तरा य पवरतिही। किं संबंधाभावे लन्भं लंभिजए किंची ।।२१३॥ . येन कारणेन तिथ्यादेः ममाप्तिसूचकोदयः प्रधानस्तेन कारणेन तिथिपतने-तिथिक्षये पुनः पूर्वा तिथियुक्ता, न च प्रवरतिथिरप्युत्तरा-अग्रेतना, चतुर्दशीपाते त्रयोदशी ग्राह्या, न पुनः पूर्णिमादिरित्यर्थः, अत एव वृद्धप्रवादागतं श्रीउमास्वातिवाचकवचनं । यथा “ क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीमद्वीरस्य निर्वाणं, कार्य लोकानुसारतः ॥११॥ इति, यतस्त्रयोदश्यां द्वयोरपि तिथ्योः समाप्तत्वेन चतुर्दश्या जपि समाप्तिसूचकः स सूर्योदयः संपन्न एव,अथोत्तरा न ब्राह्येत्यत्रोत्तरार्द्धन हेतुमाह-'किं संबंधे'त्यादि, संबन्धाभावेऽपि किंचित्कि लभ्यं लभ्यते ?, अपि तु न लभ्यते इत्यर्थः, चतुर्दश्याः संवन्धस्तु त्रयोदश्यामेव वर्तते, न पुनः पञ्चदश्यामपि, तत्र चतुर्दशीसंवन्धगन्धस्याप्यभावाद् , अत एव विधिप्रपायामपि "जया पखिआए पवतिही पडइ | तया पुवतिही चेव घेत्तवा, न उत्तरा,तब्भोगगन्धस्सवि अभावाउ"त्ति, एतच्च घुणाक्षरन्यायेन सम्यग पतितम् ,अन्यथा चतुर्मासकचतुर्दशीपाते पूर्णिमैव ग्राह्येत्यादि कथमवक्ष्यत् १, लोकेऽपि भो देवदत्त यज्ञदत्तलभ्यं त्वं देहीति वक्तुमपि न शक्यते, तथात्वे च । जगद्व्यवस्थाविप्लवः प्रसज्येतेति, अत एव "जइ तमि दिणे चउद्दसी तो पकखि चाउम्मासि वा, अह न तो 'देवसि|||४१२॥

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498