________________
Film
श्रीप्रवचनपरीक्षा ४विश्रामे ॥४१२॥
| जं रविउदयं लहिउं समप्पई जातिही अजोमासो। सोखलु उदयो तन्नामंकियकज्जेसु पवरतमो ॥२१२॥ Dअयथास्थायं रव्युदयं-मूर्योदयं लब्ध्वा-प्राप्य या तिथि:-प्रतिपदादिलक्षणा यां सूर्यसंक्रांति प्राप्य यो वा मासः श्रावणादिः समा
नोत्सूत्र | प्यते तन्नामाङ्कितकार्येषु-तिथिमासनियतकार्येषु प्रवरतमः-अतिप्रधानः, तदुदयसंयुक्ता तिथिर्मासो वा प्रमाणतयाऽभ्युपगन्तव्य इतिगाथार्थः ॥२१२॥ अथोक्तप्रकारेण तिथिपातेऽपि गतिर्दर्शितैवेत्याह
तेणं तिहिपडणे पुण पुवा न य उत्तरा य पवरतिही। किं संबंधाभावे लन्भं लंभिजए किंची ।।२१३॥ . येन कारणेन तिथ्यादेः ममाप्तिसूचकोदयः प्रधानस्तेन कारणेन तिथिपतने-तिथिक्षये पुनः पूर्वा तिथियुक्ता, न च प्रवरतिथिरप्युत्तरा-अग्रेतना, चतुर्दशीपाते त्रयोदशी ग्राह्या, न पुनः पूर्णिमादिरित्यर्थः, अत एव वृद्धप्रवादागतं श्रीउमास्वातिवाचकवचनं । यथा “ क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीमद्वीरस्य निर्वाणं, कार्य लोकानुसारतः ॥११॥ इति, यतस्त्रयोदश्यां द्वयोरपि तिथ्योः समाप्तत्वेन चतुर्दश्या जपि समाप्तिसूचकः स सूर्योदयः संपन्न एव,अथोत्तरा न ब्राह्येत्यत्रोत्तरार्द्धन हेतुमाह-'किं संबंधे'त्यादि, संबन्धाभावेऽपि किंचित्कि लभ्यं लभ्यते ?, अपि तु न लभ्यते इत्यर्थः, चतुर्दश्याः संवन्धस्तु त्रयोदश्यामेव वर्तते, न पुनः पञ्चदश्यामपि, तत्र चतुर्दशीसंवन्धगन्धस्याप्यभावाद् , अत एव विधिप्रपायामपि "जया पखिआए पवतिही पडइ | तया पुवतिही चेव घेत्तवा, न उत्तरा,तब्भोगगन्धस्सवि अभावाउ"त्ति, एतच्च घुणाक्षरन्यायेन सम्यग पतितम् ,अन्यथा चतुर्मासकचतुर्दशीपाते पूर्णिमैव ग्राह्येत्यादि कथमवक्ष्यत् १, लोकेऽपि भो देवदत्त यज्ञदत्तलभ्यं त्वं देहीति वक्तुमपि न शक्यते, तथात्वे च । जगद्व्यवस्थाविप्लवः प्रसज्येतेति, अत एव "जइ तमि दिणे चउद्दसी तो पकखि चाउम्मासि वा, अह न तो 'देवसि|||४१२॥