________________
valmma
श्रीप्रव. चनपरीक्षा ४विश्रामे ॥४११॥
P
A
प्यमिमता पञ्चमास्यपि चतुर्मासीतयेति, यदुक्तं साधुदानादिपुण्यकृत्यं तच न मासनियतं, किंतु दिनमात्रप्रतिबद्धं, तब यं कश्चन |
अयथास्थादिनमवाप्यापि कर्त्तव्यमेव, तत्रापि क्षणविशेषनियतत्वेन,रात्रिकदेवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोक्तवेलामतिक्रम्य परा- नोत्सूत्र वर्त्य वा करणेऽनाव, पाक्षिकदैवसिककृत्याद्यपेक्षया तु प्रथमोऽपि मासः प्रमाणमेव, मासकुक्षिनिपतितत्वात्पाक्षिकदेवसिककृत्यादेः, पातकंतु प्रतिप्राणिनं प्रतिसमय तथाविधाध्यवसायादिसामध्यनुरूपमुत्पद्यते,अपत्यमृत्युक्षुधादीनां तु मासादिहत्कालापेक्षा दूरे,समयस्याप्यपेवा नास्ति,अन्यथा मनुष्यक्षेत्रावहिवर्तिनां तिर्यग्देवादिजन्तूनां तदभावापत्तेः,तत्र समयादिरूपस्य कालस्याभावादित्यादि स्वयमेव पर्यालोच्य बालचेष्टितं परिहर्तव्यमितिगाथायुग्मार्थः।।९।२१०॥ अथ पराभिप्रायेणाशक्य दयितुमाह
णणु बीएवि पमाणं भद्दवए तस्स कज्जमवि दुगुणं | अपमाणे उवहासोइहंपि किं कायमुहवडिओ ? ॥२१॥ ... ननु द्वितीये भाद्रपदे प्रमाणे तस्य भाद्रपदस्य कार्य सांवत्सरिकप्रतिक्रमणादि तदपि द्विगुणं स्यात्, द्वयोरपि भाद्रपदयोः । सांवत्सरिकादि कृत्यं युक्तं भवेदित्यर्थः, अप्रमाणे उपहासस्त्वदुद्भावितः किमधिको मासः काकेन भक्षित इत्यादिलक्षण इहापिद्वितीयमासस्याप्रामाण्ये वक्तव्ये किं काकमुखपतित इत्यक्षरार्थः, भावार्थस्त्वयं-खरतरेण भाद्रपदे वृद्धे प्रथम एव मासः प्रमाणतयाऽभ्युपगतः, तत्र खरतर एव प्रष्टव्यः- ननु भो श्रावणिक द्वितीयो भाद्रपदः प्रमाणमताप्रमाणं वेति विकल्पद्वयी, अत्र प्रमाण| मितिचेत् तर्हि प्रथमभाद्रपद इव द्वितीयेऽपि भाद्रपदे पर्युषणाकृत्य कर्त्तव्यं भवेद् , अप्रामाण्ये च काकभक्षणायुपहासस्त्वदुहावितोऽपि किं काकेन भक्षित इत्युपहासस्यैवोपहासो भवद्गलपाशकल्प इतिगाथार्थः ॥२११॥ अथामिवर्द्धिते मासादौ यस्य प्रामाण्य तदाह
(6॥४१॥
HILamautomatinandadimansaA