Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 445
________________ valmma श्रीप्रव. चनपरीक्षा ४विश्रामे ॥४११॥ P A प्यमिमता पञ्चमास्यपि चतुर्मासीतयेति, यदुक्तं साधुदानादिपुण्यकृत्यं तच न मासनियतं, किंतु दिनमात्रप्रतिबद्धं, तब यं कश्चन | अयथास्थादिनमवाप्यापि कर्त्तव्यमेव, तत्रापि क्षणविशेषनियतत्वेन,रात्रिकदेवसिकप्रतिक्रमणयोरपि निरालम्बनं जिनोक्तवेलामतिक्रम्य परा- नोत्सूत्र वर्त्य वा करणेऽनाव, पाक्षिकदैवसिककृत्याद्यपेक्षया तु प्रथमोऽपि मासः प्रमाणमेव, मासकुक्षिनिपतितत्वात्पाक्षिकदेवसिककृत्यादेः, पातकंतु प्रतिप्राणिनं प्रतिसमय तथाविधाध्यवसायादिसामध्यनुरूपमुत्पद्यते,अपत्यमृत्युक्षुधादीनां तु मासादिहत्कालापेक्षा दूरे,समयस्याप्यपेवा नास्ति,अन्यथा मनुष्यक्षेत्रावहिवर्तिनां तिर्यग्देवादिजन्तूनां तदभावापत्तेः,तत्र समयादिरूपस्य कालस्याभावादित्यादि स्वयमेव पर्यालोच्य बालचेष्टितं परिहर्तव्यमितिगाथायुग्मार्थः।।९।२१०॥ अथ पराभिप्रायेणाशक्य दयितुमाह णणु बीएवि पमाणं भद्दवए तस्स कज्जमवि दुगुणं | अपमाणे उवहासोइहंपि किं कायमुहवडिओ ? ॥२१॥ ... ननु द्वितीये भाद्रपदे प्रमाणे तस्य भाद्रपदस्य कार्य सांवत्सरिकप्रतिक्रमणादि तदपि द्विगुणं स्यात्, द्वयोरपि भाद्रपदयोः । सांवत्सरिकादि कृत्यं युक्तं भवेदित्यर्थः, अप्रमाणे उपहासस्त्वदुद्भावितः किमधिको मासः काकेन भक्षित इत्यादिलक्षण इहापिद्वितीयमासस्याप्रामाण्ये वक्तव्ये किं काकमुखपतित इत्यक्षरार्थः, भावार्थस्त्वयं-खरतरेण भाद्रपदे वृद्धे प्रथम एव मासः प्रमाणतयाऽभ्युपगतः, तत्र खरतर एव प्रष्टव्यः- ननु भो श्रावणिक द्वितीयो भाद्रपदः प्रमाणमताप्रमाणं वेति विकल्पद्वयी, अत्र प्रमाण| मितिचेत् तर्हि प्रथमभाद्रपद इव द्वितीयेऽपि भाद्रपदे पर्युषणाकृत्य कर्त्तव्यं भवेद् , अप्रामाण्ये च काकभक्षणायुपहासस्त्वदुहावितोऽपि किं काकेन भक्षित इत्युपहासस्यैवोपहासो भवद्गलपाशकल्प इतिगाथार्थः ॥२११॥ अथामिवर्द्धिते मासादौ यस्य प्रामाण्य तदाह (6॥४१॥ HILamautomatinandadimansaA

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498