Book Title: Pravachan Pariksha Part 01
Author(s): Dharmsagar
Publisher: Rushabhdev Kesarimal Shwetambar Samstha

View full book text
Previous | Next

Page 449
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ।।४१५ ॥ कार्यहेतुरित्यर्थः शेषः पुनस्तिध्यादेरवयवः मञ्जरीपर्यन्त सहकारसमः फलसाधको, विवक्षित फलरूपस्याभिमततिध्यादेर्हेतुमात्र एवेत्यर्थः, समये - स्वसमये परसमये च एतावता तिथिवृद्धौ द्वितीया तिथिः मासवृद्धौ च द्वितीयो मासो विवक्षिततिध्यादेर्वृक्षकल्प| स्य फलसदृशो मनुष्यकल्पानामभिमतः शेषस्तु आस्तां विशिष्टचेतना मनुजाः, प्रशस्तवनस्पतयोऽपि सहकारादयः सूर्यसंक्रान्ति | प्रथमं मासं परित्यज्य द्वितीयमास एव पुष्पफलादिकं प्रयच्छन्ति, यदागमः - "जर फुल्ला कणिआरया चूअग अहिमासयंमि घुईमि । तुह न खमं फुल्लेडं जड़ पचंता करंति डमराई || १ || "ति श्रीआव० नि० (१२५५) यस्तु वृद्धौ प्रथमं मासं प्रमाणयति स च प्रशस्तवनस्पतिष्वपि नान्तर्भावनीयः, यतो वनस्पतिभ्य उद्वृत्यावाप्तमनुजभवो मोक्षमपि याति, अयं तु नियमादनन्तसंसार्येवेति गाथार्थः ||| २१८ || अथ लोकव्यवहारमाह जम्हा लग्भा अहिअं न देह दित्तोवि दायगो कोऽवि । तत्थवि पुराणरीई लोअववहारओ या || २१९५॥ यस्मात्कारणादीप्तोऽपि - दीप्तिमानपि दायको लभ्यादधिकं न कोऽपि ददाति, अर्थात्र दापयत्यपि कोऽपि कारणिकः, तत्रापि लोकव्यवहारतः पुराणरीतिर्ज्ञेया- पूर्वं यया रीत्या देयलभ्यादिव्यवहार आसीतयैव रीत्याऽधुनाऽपि न्यायप्राप्तौ व्यवहारो भवेत्, | नान्यथेतिगाथार्थः || २१९ || अथ तिथिविषये पूर्वरीतिमाह पुवं रबिउदयजुआ एगा घडिआवि लब्भलाहगरी । अण्णावि ताववेक्वाजुत्ता किं पिहिअ पेडाए ? || २२० ।। पूर्वम्- अनादिकालतोऽद्य यावद् रव्युदययुता एकापि घटिका लम्यलाभकारी आसीद्, ग्राह्मदायिकाऽभूदित्यर्थः, तत्रत्यं तावत्पाक्षिककृत्यं चतुर्थादि, पाक्षिकत्वेन चाभिमता चतुर्दशी, सा चैकघटिकामिताऽपि समाप्तिसूचकसूर्योदययुता पाक्षि तिथिमासविचार: ॥४१५ ॥

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498