SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ # तिथियासविचारः श्रीप्रवचनपरीक्षा ४विश्रामे ॥४१६॥ MAH ककृत्यदायिकाऽऽसीद् , एतच्च परस्याप्यमिमतम् , अधुनापि तावदपेक्षायुक्ता-यथा पूर्वमेकापि घटिका सूर्योदयबुता पाक्षिक| कृत्यादिहेतुरासीत्तथेदानीमपि-द्वितीयदिने तादृशी तु तिथिरस्त्येव अतस्तावत्या एवापेक्षा युक्ता, किं पिहितमम्जपाकल्पया प्राचीनया तिथ्या स्यात् १. न किमपीत्यर्थ इतिगाथार्थः ॥२२०॥ अथ पूर्वरीतिलोपे यत् स्यातदाह-- - लब्भाहियलाहकंखी अदत्तमवि मुद्दिपि मंजसं । गिण्हतो सो तेणु निग्गहं दारुणं लहइ ।।२२१॥ लभ्याधिकलाभाकाङ्की अदत्तामपि मुद्रिता मञ्जूषां गृहन् सन् स्तेनवत्-चौरवद् दारुणं निग्रहं लभते, अयं भावः-अधाखिलदिनं यावश्चतुर्दशी, सा च लभ्याधिकफलदायिनी भवत्वितिशृगालकदाशया नियतकृत्यमधिकृत्याकिञ्चित्करत्वेनादत्ता-नानसा आशामात्रफलजनकत्वेन मुद्रितमञ्जूपाकल्पा पूर्वा तिथिस्तां च गृह्णन चौरबदारुणं शलिकारोपणकल्पमनन्तसंसारपरिभ्रमणं लभते इतिगाथार्थः ॥२२१॥ अथ प्रकृत योजयतितम्हा तिहिव मासो पुचो पुव्वुत्तजुत्तिविसओत्ति । सुणिऊण बीअमासो णेओ णिअणामकजकरो ॥२२२॥ यस्मात्पूर्वोक्तं तस्मात्तिथिवदमिवर्द्धितायां तिथौ या पूर्वा तिथिस्तद्वत् पूर्वो मासोऽपि पूर्वोक्तयुक्तिविषय इति ज्ञात्वा द्वितीय| मामो-भाद्रपदादिलक्षणो निजनामकार्यकरः पर्युषणा भाद्रपदे कार्तिकचतुर्मास कार्तिके इत्यादिनिजमानाङ्कितानि यानि कार्याणि | नेपां करो जय इति गाथार्थः ।।२२२।। अथ पुनरप्ययथास्थानमुत्सूत्रमाह । इरिआए पडिकमणं पच्छा सामाइअंमि अजहपयं। भासंतो उम्मत्तो न मुणइ समयाइपरमस्था२३॥ | _ सामायिक-श्रावकाणां मामायिकक्रियायामीर्यापथिकायाः प्रतिक्रमणं पश्चात् , सामायिकोचारानन्तरंमित्यर्थः, एतचापधापदं A RAISINHAHAmain aananisanmane ...
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy